Sarvāṅgasundarā

yatra malāḥ-vātādayaḥ, pittapradhānā yathoktaiḥ-sarvaroganidānādyuktaiḥ, kopanaiḥ kupitāḥ-kruddhāḥ, pāṇḍurogahetavaḥ| katham ? ityāha-tatretyādi| [ tatra- ] teṣu tathābhūteṣu satsu, vātena balinā-balavatā, kṣiptaṃ pittaṃ hṛdi sthitamanantaraṃ tatpittaṃ dhamanīrdaśa-hṛdi sthitāḥ, samprāpya-āśritya, sakalāṃ tanuṃ vyāpnuvat-aśnuvānam| sakalaśabdopādānaṃ mūtrapurīṣādīnāmapi grahaṇārtham| ata evākhyāsyati (ślo. 9) - "kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā|" iti| tathā śleṣmatvagraktamāṃsāni pradūṣya| kimbhūtaṃ pittam ? tvaṅmāsayorantaraṃ-madhyamāśritam| tat-pittaṃ, tvaci varṇān pṛthagvidhān-nānāprakārān, pāṇḍuhāridraharitān kurute| teṣu-varṇeṣu madhye, yato-yasmāt, atiśayena pāṇḍutvamadhikamataḥ-asmāt, sa rogaḥ pāṇḍurityuktaḥ-saṃjñitaḥ| nanu, 'pittapradhānāḥ' iti kathamuktam ? yāvatā (yato) vāyorbalīyastvāt 'vātapradhānāḥ' iti vaktuṃ yuktaṃ syāt| balīyastvaṃ cānantarameva pratipāditaṃ 'tatrānilena balinā kṣiptaṃ' iti| asadetat| yato nātra balīyastvābalīyastvakṛte prādhānyāprādhānye vivakṣite| kintarhi ? pāṇḍurogakaraṇaṃ prati kartṛtvākartṛtve| pittasya ca pāṇḍurogakaraṇaṃ prati mukhyaṃ kartṛtvam, ataḥ 'pittapradhānāḥ' iti yuktamuktam| nanu, yadi trayo doṣāḥ pāṇḍurogahetavaḥ, kathaṃ tarhi vakṣyati ? (ślo. 7) - "sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt|" iti| ucyate| sarvaḥ pāṇḍurogastridoṣaja eva| kintu hetuviśeṣairyo rūpabhedastena pañcātmakaḥ śophavat, iti na kiñcidatrāyuktam|