Sarvāṅgasundarā

mithyāhārādinā tathā sādhunindāvadhādibhiḥ pāpmabhiḥ karmabhiḥ sadyaḥ sevitaiḥ-anuṣṭhitaiḥ, prāktanairvā-anyajanmācaritaiḥ| sevitagrahaṇena sātatyānuṣṭhānaṃ dyotayati| tena kadācitkaraṇatvameṣāṃ na kuṣṭhaheturiti gamyate| taistathābhūtaiḥ karmabhirmithyāhārādinā ca īritāḥ-duṣṭāḥ, malāḥ-vātapittakaphāḥ, śirāstiryaggāminīḥ prapadya-āśritya, tvaglasīkāsṛgāmiṣaṃ dūṣayanti| tadeva ca tvagādikaṃ śithilīkṛtya tataḥ-anantaraṃ, bahirniścaranto-bāhyadeśe prasarantaḥ, tvaco [ yat ] vaivarṇyaṃ kurvanti tatkuṣṭhamuśanti, munaya iti śeṣaḥ|