Sarvāṅgasundarā

yasmāddhetorupekṣitaṃ-anupakrāntaṃ sat, kālena sarvaṃ vapuḥ-śarīraṃ, kṛṣṇāti tasmāttat kuṣṭhamityucyate| tacca kuṣṭhaṃ dhātūn sarvān prapadya-prāpya, anantaramantarvyāpya-prakṛtatvātteṣāmevāntaraṃ vyāpya, tathā sarvaṃstāneva dhātūn saṃkledya-kledayitvā, kṛmīnāvahet-kuryāt| kimbhūtān ? svedādibhiryutān| tathā, sūkṣmān| tathā, sudāruṇān-duścikitsyān| yaiḥ-kṛmibhiḥ, tatkuṣṭhaṃ lomādīn bhakṣayet| śvitrasyedṛgrūpatā na vidyate yā kuṣṭhasyoktā| asmācca kāraṇācchvitraṃ kuṣṭhabāhyamudāhṛtam, kuṣṭhādbāhyaṃ tvaggatamātramevoktamityarthaḥ|