Sarvāṅgasundarā

raktajāḥ kṛmayo raktavāhisirotthānāḥ syuḥ| tathā, apādā vṛttāstāmravarṇāśca| saukṣmyāt-sūkṣmatvātkāraṇāt, kecidadarśanāḥ-pratyakṣapramāṇāsamadhigamyāḥ kāryeṇaivānumīyante| teṣāṃ nāmānyāha-keśādā lomavidhvaṃsā lomavidhvaṃsā lomadvīpā udumbarā iti| tathā saha saurasamātṛbhyām vartanta iti sahasaurasamātaraḥ| saurasamātṛsaṃjñaṃ nāmadvayam| evaṃ ṣaḍete raktajāḥ kṛmayaḥ| anye tvevaṃ paṭhanti "sahajā rasamātaraḥ " iti| saha śarīreṇa jāyanta iti sahajāḥ, raso mātā-jananī, yeṣāṃ tatprabhavatvātte rasamātara iti| kuṣṭhena sahaikaṃ karma-romaharṣakaṇḍūtodādikaṃ keśalomadhvaṃsādikaṃ tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇaṃ vā, yeṣāṃ ta evam|