Sarvāṅgasundarā

purīṣotthāḥ pakvāśaya eva jāyante| purīṣasya pakvāśayasthatvāt| te cādhovisarpiṇaḥ syuḥ-nordhvagāḥ| vṛddhāḥ santo-vṛddhiṃ gatāḥ, yadā+a+amāśayonmukhāste syustadā+asya-kṛmimato rogiṇaḥ, udgāraniḥśvāsā viḍgandhānuvidhāyinaḥ-purīṣagandhānukāriṇo, bhaveyuḥ| tathā te pṛthuvṛttatanusthūlāḥ saṃsthānena syuḥ, śyāvapītasitāsitā varṇena, tathā nāmrā pañca saṅkhyayā| tānyeva nāmānyāha-kakeruketyādinā| te ca vinirgamāddhetorviḍbhedādīn janayanti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne kuṣṭhaśvitrakṛminidānaṃ nāma caturdaśo+adhyāyaḥ samāptaḥ|| 14||