madyāmlatakradadhiniṣpāvavrīhivāricaramāṃsakulatthakuṭherādikaṃ-vidāhyannaṃ, tathā viruddhamannaṃ-saṃyogamātrādivaśāt yathā "ānūpamāmiṣaṃ māṣakṣaudrakṣīra" (hṛ. sū. a. 7|29) ityādikaṃ prāguktam, tattaccāsṛkpradūṣaṇaṃ-anyadapyāhāravihārajātaṃ yattatratatroktam, tadbhajatāṃ-śīlayatāṃ, nṛṇāṃ-puruṣāṇāṃ, tathā vidhihīnaṃ-ayathāśāstraṃ, svapnajāgaramaithunaṃ bhajatāṃ prāyeṇa sukumārāṇām, prāyograhaṇama(ṇenā)nyeṣāmapi raktopacayahetvāhārasevinām, tathā acaṅkramaṇaśīlināṃ-atyantamāsyādisukhasevinām, abhighātāt-anekavidhātprahāraviśeṣāt, tathā aśuddheḥ-aśodhanānmalānirharaṇāt, teṣāmasṛji dūṣite-taddūṣaṇahetubhiryathoktairduṣṭe sampanne, tato vātalaiḥ-tiktoṣaṇādibhiḥ sarvaroganidānoktaiḥ, tathā+atiśayena śītalairvāyurvṛddhaḥ-atyantamupacayaṃ prāpya, paścātkuddhaḥ-kupitaḥ, ata eva ca vimārgago-viśeṣeṇonmārgagāmī, tādṛśaiva-tathābhūtenaiva, asṛjā duṣṭena kruddhena ruddho-vihatagatiḥ kṛtātyantasaṃśleṣaḥ, tadeva-śoṇitaṃ, prāk-pūrvaṃ, pradūṣayet| prāggrahaṇādanantaraṃ sarvān dhātūn māṃsādīn pradūṣayet| tacca tathāvidhaṃ raktamatyupacitaṃ praduṣṭamāḍhyarogaṃ khuḍaṃ vātabalāsaṃ vātaśoṇitamiti nāmabhirācāryā āhuḥ|