Sarvāṅgasundarā

sādhāraṇe-śaradvasantādike kāle, tathā vyabhre-vigatābde| tathā nātidurbalamarśasaṃ-api tu kiñcitsaprāṇam| atra yogyaparatvāt kṛtvetyadhyāhṛtya sambandhaḥ kāryaḥ| tathā viśuddhakoṣṭhādikaṃ kṛtvā tato+asmai-arśasāya, yantraṃ nidadhyāditi| saṅgrahe coktam (ci.a.10)-"atha khalu balavantamarśobhirupadrutaṃ yathārhasnehopasnigdhasvinnamanilavedanāvṛddhiśamanārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantaṃ śuci kṛtasvastyayanaṃ muktaviṇmūtramavyathaṃ same śucau vivikte deśe sādhāraṇevyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅgeniṣaṇṇapūrvakāyamuttānamunnatakaṭīkaṃ yantraṇaśāṭakena parikṣeptagrīvāsakthisandhideśamalajjārhairāptaparicārakaiḥ suparigṛhītaṃ kṛtvā tato+asmai ghṛtābhyaktaṃ yantrakaṃ niddhyāt|" iti| arśasamiti arśāsi vidyante yasyetyarthaḥ, arśaāditvādac| kimbhūtam ? viśuddho-vamanavirecanādinā, koṣṭho yasya tam| tathā, annamāśitaṃ kṛtvā| kimbhūtam ? laghu-svabhāvāt, alpaṃ camātrayā| tathā, anulomanaṃ-vātavarcasāṃ prāyeṇa pravartakam| tathā, śuciṃ-mṛjjalābhyāṃ kṛtvā| tathā, kṛtaṃ svastyayanaṃ yasya tam| tathā, mukte-visṛṣṭe, viṇmūtre yena tam| tathā, atryathaṃvyathārahitamanyena vyādhinā+apīḍitam| tathā, śayane vyapāśritaṃ-śayyāmāśritya sthitam| athavā, phalake-āsanaviśeṣe, vyapāśritam| athavā, anyanarotsaṅge vyapāśritam| utsaṅgaviśeṣātsthānakaviśeṣaḥ| narotsaṅge vyapāśritamityevaṃ siddhe+anyagrahaṇaṃ vaidyasya nirāsārtham| anyotsaṅge vyapāśritamiti kathaṃ kṛtvā ? pūrveṇa kāyenottānaṃ kṛtvā-nādhareṇa| tathā, pratyādityagudam| prati-ābhimukhyena, ādityaṃ pratyādityaṃ gudaṃ yasya tam| yasyāṃ diśyādityo gataḥ tasyāṃ diśyarśasena sammukhaṃ gudaṃ kṛtvā sthātavyamityarthaḥ, samaṃ ca| tathā, samyagunnataḥ kaṭideśoyasya tam| atha-samunnatakaṭideśakaraṇādanantaraṃ, arśasaṃ sakthnostathā śirodharāyāṃ parikṣiptaṃ-samantātkṣiptamākrāntaṃ kṛtvā| kena ? yantraṇavāsasā| yantraṇārthaṃ vāsaḥ-kārpāsādimayaṃ, yantraṇavāsastena| ṛju-spaṣṭaṃ kṛtvā, sthitam| tathā, tamāturaṃ paricārakairalambitaṃ-niścalaṃ kṛtbā+avaṣṭabhya samyak sthāpitam| tataḥ-anantaraṃ, asmai-durnāmavate, sarpiṣā+abhyaktapāyave ghṛtābhyāktaṃ yantrakamṛju-anusukhaṃ kṛtvā, śanairnidadhyāt-praṇayet| tataḥ-anantaraṃ gudapraṇihitayantrānte, pravāhaṇāt-pravāhaṇenahetunā, yantre praviṣṭaṃ durnāma dṛṣṭvā| atha(nu) [ca]-paścācca, śalākayā cailakhaṇḍaprāvṛtadehayotpīḍya-prakṛtatvāddurnāma ūrdhvaṃ pīḍayitvā| vaidyo yathoktavidhinā-sūtrasthānoditena, kṣāreṇārdramarśo dahet| evetyavadhāraṇe| kṣāreṇaiva nāgninā| itaratśuṣkaṃ durnāma, kṣāreṇa jvalanena vā dahet| yathoktavidhinetyatrāpi yojyam| mahadveti| bahuddurnāma tu balavataḥ puṃsaḥ chittvā vā śastreṇa kṣārāgnibhyāṃ yathāyogaṃ dahet| atha-anantaraṃ, āturaṃ vītayantraṃ vidhāya svabhyaktapāyujaghanamavagāhe nidhāpayet-tatra nihitaṃ vidadhyādityarthaḥ| tataḥ-anantaraṃ, asyācāraṃ-"uṣṇodakopacārī syāt" (hṛ.sū.a. 16/26) ityādikaṃ, ādiśet| ekaikaṃ durnāma iti-anena pūrvoktena prakāreṇa, saptāhātsamupācaret-na tulyakālaṃ sarvāṇi|