Sarvāṅgasundarā

aśmarīvraṇāvasare tadarthamanyārthamapi mūtravahādīni [ aṣṭau ] marmāṇi śastreṇa varjayet| tatra mūtravahasrotaśchedānmūtrapūrṇabastermaraṇaṃ syāt, śukravahasrotaśchedānamaraṇaṃ klaivyaṃ vā, bastigudacchedātsadyo maraṇam, vṛṣaṇasrotaśchedāt dhvajabhaṅgaḥ, sevanīyonicchedādrujāprādurbhāvaḥ, mūtraprasekasrotaśchedānmūtraprasravaṇamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne mūtrāghātacikitsitaṃ nāmaikādaśo+adhyāyaḥ samāptaḥ|| 11||