Sarvāṅgasundarā

balavato mehinaḥ puṃso+aparebhya upakramebhyastattadyogyebhyaḥ prathamaṃ vamanavirecane kuryānmehakledapraṣamanāya| kimbhūtasya ? sarṣapādijaistailaiḥ snigdhasya, trikaṇṭakādyena vā snehenasnigdhasya, "trikaṇṭakaniṣārodhra" (ṣlo. 17) ityādisneho vakṣyamāṇaḥ, yathāsvaṃ doṣasātmyādivaṣāddravyaiḥ sādhitena vā snehena snigdhasya| tato-vamanavirecanakaraṇādanantaraṃ jātabalāya mehine, "surasayuga" (hṛ. sū. a. 15|30) ityādeḥ sambandhinā kaṣāyeṇāsthāpanaṃ dadyāt| kimbhūtam ? mustādiprativāpavat| sa prativāpo vidyate yasya tadevam| pittale punaḥ "nyagrodhapippala" (hṛ. sū. a. 15|41) ityādeḥ kaṣāyeṇāsthāpanaṃ dadyāt| prativāpāntarānirdeṣādatra pūrvokta eva prativāpo yojyaḥ| anantaraṃ ṣuddhaṃ pramehiṇaṃ rasaistarpayet| yadyapi rasairiti sāmānyanirdeṣāttrividhadeṣasañjātaprāṇimāṃsarasaistarpaṇaṃ prāptaṃ tathā+api yogyatāvaṣāt jāṅgalaprāṇimāṃsarasaistarpayediti bodhyam, na tvānūpādimāṃsarasairiti| teṣāṃ medomūtrakaphāvahatvena vyādhivardhanahetutvāt|