180
Ah.2.1.098a hitā yavāgūḥ snehāḍhyā sātmyataḥ payasātha-vā |
Ah.2.1.098c sapta-rātrāt paraṃ cāsyai krama-śo bṛṃhaṇaṃ hitam || 98 || 648
Ah.2.1.099a dvā-daśāhe 'n-atikrānte piśitaṃ nopayojayet |
Ah.2.1.099c yatnenopacaret sūtāṃ duḥ-sādhyo hi tad-āmayaḥ || 99 || 649
Ah.2.1.100a garbha-vṛddhi-prasava-ruk-kledāsra-sruti-pīḍanaiḥ |
Ah.2.1.100c evaṃ ca māsād adhy-ardhān muktāhārādi-yantraṇā || 100 ||
Ah.2.1.100ū̆ab gata-sūtābhidhānā syāt punar ārtava-darśanāt || 100ū̆ab ||

Chapter 2

Athagarbhavyāpadvidhir adhyāyaḥ

K edn 190-195
Ah.2.2.001a garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'tha-vā |
Ah.2.2.001c puṣpe dṛṣṭe 'tha-vā śūle bāhyāntaḥ snigdha-śītalam || 1 || 650
Ah.2.2.002a sevyāmbho-ja-hima-kṣīri-valka-kalkājya-lepitān |
Ah.2.2.002c dhārayed yoni-vastibhyām ārdrārdrān picu-naktakān || 2 || 651
Ah.2.2.003a śata-dhauta-ghṛtāktāṃ strīṃ tad-ambhasy avagāhayet |
Ah.2.2.003c sa-sitā-kṣaudra-kumuda-kamalotpala-kesaram || 3 ||
Ah.2.2.004a lihyāt kṣīra-ghṛtaṃ khādec chṛṅgāṭaka-kaserukam |
Ah.2.2.004c pibet kāntāb-ja-śālūka-bālodumbara-vat payaḥ || 4 ||
Ah.2.2.005a śṛtena śāli-kākolī-dvi-balā-madhukekṣubhiḥ |
Ah.2.2.005c payasā rakta-śāly-annam adyāt sa-madhu-śarkaram || 5 ||
Ah.2.2.006a rasair vā jāṅgalaiḥ śuddhi-varjaṃ cāsroktam ācaret |
Ah.2.2.006c a-sampūrṇa-tri-māsāyāḥ pratyākhyāya prasādhayet || 6 || 652
  1. Ah.2.1.098v/ 1-98cv sapta-rātrāt paraṃ cāsyāḥ 1-98cv sapta-rātrāt paraṃ vāsyāḥ
  2. Ah.2.1.099v/ 1-99bv piśitaṃ naiva yojayet
  3. Ah.2.2.001v/ 2-1bv sevayā rogato 'pi vā
  4. Ah.2.2.002v/ 2-2cv dhārayed vasti-yonibhyām
  5. Ah.2.2.006v/ 2-6bv -varjaṃ vāsroktam ācaret