288
Ah.3.13.056a duṣ-prabodho 'śnute nidrāṃ so 'gni-visarpa ucyate |
Ah.3.13.056c kaphena ruddhaḥ pavano bhittvā taṃ bahu-dhā kapham || 56 ||
Ah.3.13.057a raktaṃ vā vṛddha-raktasya tvak-sirā-snāva-māṃsa-gam |
Ah.3.13.057c dūṣayitvā ca dīrghāṇu-vṛtta-sthūla-kharātmanām || 57 ||
Ah.3.13.058a granthīnāṃ kurute mālāṃ raktānāṃ tīvra-rug-jvarām |
Ah.3.13.058c śvāsa-kāsātisārāsya-śoṣa-hidhmā-vami-bhramaiḥ || 58 ||
Ah.3.13.059a moha-vaivarṇya-mūrchāṅga-bhaṅgāgni-sadanair yutām |
Ah.3.13.059c ity ayaṃ granthi-vīsarpaḥ kapha-māruta-kopa-jaḥ || 59 ||
Ah.3.13.060a kapha-pittāj jvaraḥ stambho nidrā-tandrā-śiro-rujaḥ |
Ah.3.13.060c aṅgāvasāda-vikṣepa-pralāpā-rocaka-bhramāḥ || 60 ||
Ah.3.13.061a mūrchāgni-hānir bhedo 'sthnāṃ pipāsendriya-gauravam |
Ah.3.13.061c āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati || 61 ||
Ah.3.13.062a prāyeṇāmāśaye gṛhṇann eka-deśaṃ na cāti-ruk |
Ah.3.13.062c piṭikair avakīrṇo 'ti-pīta-lohita-pāṇḍuraiḥ || 62 ||
Ah.3.13.063a mecakābho 'sitaḥ snigdho malinaḥ śopha-vān guruḥ |
Ah.3.13.063c gambhīra-pākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate || 63 || 996
Ah.3.13.064a paṅka-vac-chīrṇa-māṃsaś ca spaṣṭa-snāyu-sirā-gaṇaḥ |
Ah.3.13.064c śava-gandhiś ca vīsarpaṃ kardamākhyam uśanti tam || 64 ||
Ah.3.13.065a sarva-jo lakṣaṇaiḥ sarvaiḥ sarva-dhātv-atisarpaṇaḥ |
Ah.3.13.065c bāhya-hetoḥ kṣatāt kruddhaḥ sa-raktaṃ pittam īrayan || 65 || 997
  1. Ah.3.13.063v/ 13-63av mecakābho 'sita-snigdho
  2. Ah.3.13.065v/ 13-65bv sarva-dhātv-abhisarpaṇaḥ