206
BRP050.056.1 sarvalakṣaṇasampannāḥ pratimāḥ sumanoharāḥ |
BRP050.056.2 vismayaṃ paramaṃ gatvā idaṃ vacanam abravīt || 56 ||

indradyumna uvāca:

BRP050.057.1 kiṃ devau samanuprāptau dvijarūpadharāv ubhau |
BRP050.057.2 ubhau cādbhutakarmāṇau devavṛttāv amānuṣau || 57 ||
BRP050.058.1 devau vā mānuṣau vāpi yakṣavidyādharau yuvām |
BRP050.058.2 kiṃ nu brahmahṛṣīkeśau kiṃ vasū kim utāśvinau || 58 ||
BRP050.059.1 na vedmi satyasadbhāvau māyārūpeṇa saṃsthitau |
BRP050.059.2 yuvāṃ gato 'smi śaraṇam ātmā tu me prakāśyatām || 59 ||

Chapter 51: Story of Indradyumna (cont.): Boons granted by Viṣṇu

SS 106-107

śrībhagavān uvāca:

BRP051.001.1 nāhaṃ devo na yakṣo vā na daityo na ca devarāṭ |
BRP051.001.2 na brahmā na ca rudro 'haṃ viddhi māṃ puruṣottamam || 1 ||
BRP051.002.1 artihā sarvalokānām anantabalapauruṣaḥ |
BRP051.002.2 ārādhanīyo bhūtānām anto yasya na vidyate || 2 ||
BRP051.003.1 paṭhyate sarvaśāstreṣu vedānteṣu nigadyate |
BRP051.003.2 yam āhur jñānagamyeti vāsudeveti yoginaḥ || 3 ||
BRP051.004.1 aham eva svayaṃ brahmā ahaṃ viṣṇuḥ śivo 'py aham |
BRP051.004.2 indro 'haṃ devarājaś ca jagatsaṃyamano yamaḥ || 4 ||
BRP051.005.1 pṛthivyādīni bhūtāni tretāgnir hutabhuṅ nṛpa |
BRP051.005.2 varuṇo 'pāṃ patiś cāhaṃ dharitrī ca mahīdharaḥ || 5 ||
BRP051.006.1 yat kiñcid vāṅmayaṃ loke jagat sthāvarajaṅgamam |
BRP051.006.2 carācaraṃ ca yad viśvaṃ madanyan nāsti kiñcana || 6 ||
BRP051.007.1 prīto 'haṃ te nṛpaśreṣṭha varaṃ varaya suvrata |
BRP051.007.2 yad iṣṭaṃ tat prayacchāmi hṛdi yat te vyavasthitam || 7 ||
BRP051.008.1 maddarśanam apuṇyānāṃ svapnānte 'pi na jāyate |
BRP051.008.2 tvaṃ punar dṛḍhabhaktitvāt pratyakṣaṃ dṛṣṭavān asi || 8 ||

brahmovāca:

BRP051.009.1 śrutvaivaṃ vāsudevasya vacanaṃ tasya bho dvijāḥ |
BRP051.009.2 romāñcitatanur bhūtvā idaṃ stotraṃ jagau nṛpaḥ || 9 ||

rājovāca:

BRP051.010.1 śriyaḥ kānta namas te 'stu śrīpate pītavāsase |
BRP051.010.2 śrīda śrīśa śrīnivāsa namas te śrīniketana || 10 ||
BRP051.011.1 ādyaṃ puruṣam īśānaṃ sarveśaṃ sarvatomukham |
BRP051.011.2 niṣkalaṃ paramaṃ devaṃ praṇato 'smi sanātanam || 11 ||
BRP051.012.1 śabdātītaṃ guṇātītaṃ bhāvābhāvavivarjitam |
BRP051.012.2 nirlepaṃ nirguṇaṃ sūkṣmaṃ sarvajñaṃ sarvabhāvanam || 12 ||