222
BRP056.068.1 mamādiṣṭena viprendra kuru śīghraṃ śivālayam |
BRP056.068.2 tatprabhāvāc chivaloke tiṣṭha tvaṃ ca tathākṣayam || 68 ||
BRP056.069.1 śive saṃsthāpite vipra mama saṃsthāpanaṃ bhavet |
BRP056.069.2 nāvayor antaraṃ kiñcid ekabhāvau dvidhā kṛtau || 69 ||
BRP056.070.1 yo rudraḥ sa svayaṃ viṣṇur yo viṣṇuḥ sa maheśvaraḥ |
BRP056.070.2 ubhayor antaraṃ nāsti pavanākāśayor iva || 70 ||
BRP056.071.1 mohito nābhijānāti ya eva garuḍadhvajaḥ |
BRP056.071.2 vṛṣadhvajaḥ sa eveti tripuraghnaṃ trilocanam || 71 ||
BRP056.072.1 tava nāmāṅkitaṃ tasmāt kuru vipra śivālayam |
BRP056.072.2 uttare devadevasya kuru tīrthaṃ suśobhanam || 72 ||
BRP056.073.1 mārkaṇḍeyahrado nāma naralokeṣu viśrutaḥ |
BRP056.073.2 bhaviṣyati dvijaśreṣṭha sarvapāpapraṇāśanaḥ || 73 ||

brahmovāca:

BRP056.074.1 ity uktvā sa tadā devas tatraivāntaradhīyata |
BRP056.074.2 mārkaṇḍeyaṃ muniśreṣṭhāḥ sarvavyāpī janārdanaḥ || 74 ||

Chapter 57: Pañcatīrtha-Māhātmya

SS 112-113

brahmovāca:

BRP057.001.1 ataḥ paraṃ pravakṣyāmi pañcatīrthavidhiṃ dvijāḥ |
BRP057.001.2 yat phalaṃ snānadānena devatāprekṣaṇena ca || 1 ||
BRP057.002.1 mārkaṇḍeyahradaṃ gatvā naraś codaṅmukhaḥ śuciḥ |
BRP057.002.2 nimajjet tatra vārāṃs trīn imaṃ mantram udīrayet || 2 ||
BRP057.003.1 saṃsārasāgare magnaṃ pāpagrastam acetanam |
BRP057.003.2 trāhi māṃ bhaganetraghna tripurāre namo 'stu te || 3 ||
BRP057.004.1 namaḥ śivāya śāntāya sarvapāpaharāya ca |
BRP057.004.2 snānaṃ karomi deveśa mama naśyatu pātakam || 4 ||
BRP057.005.1 nābhimātre jale snātvā vidhivad devatā ṛṣīn |
BRP057.005.2 tilodakena matimān pitṝṃś cānyāṃś ca tarpayet || 5 ||
BRP057.006.1 snātvā tathaiva cācamya tato gacchec chivālayam |
BRP057.006.2 praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam || 6 ||
BRP057.007.1 mūlamantreṇa sampūjya mārkaṇḍeyasya ceśvaram |
BRP057.007.2 aghoreṇa ca bho viprāḥ praṇipatya prasādayet || 7 ||
BRP057.008.1 trilocana namas te 'stu namas te śaśibhūṣaṇa |
BRP057.008.2 trāhi māṃ tvaṃ virūpākṣa mahādeva namo 'stu te || 8 ||
BRP057.009.1 mārkaṇḍeyahrade tv evaṃ snātvā dṛṣṭvā ca śaṅkaram |
BRP057.009.2 daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 9 ||
BRP057.010.1 pāpaiḥ sarvair vinirmuktaḥ śivalokaṃ sa gacchati |
BRP057.010.2 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam || 10 ||