231
BRP059.025.1 śrutavān ṛṣibhiḥ pūrvaṃ mādhavākhyasya bho dvijāḥ |
BRP059.025.2 śṛṇudhvaṃ tāṃ kathāṃ divyāṃ bhayaśokārtināśinīm || 25 ||
BRP059.026.1 sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ |
BRP059.026.2 vicārya laukikān dharmān vaidikān niyamāṃs tathā || 26 ||
BRP059.027.1 keśavārādhane viprā niścitaṃ vratam āsthitaḥ |
BRP059.027.2 sa gatvā paramaṃ kṣetraṃ sāgaraṃ dakṣiṇāśrayam || 27 ||
BRP059.028.1 taṭe tasmiñ śubhe ramye deśe kṛṣṇasya cāntike |
BRP059.028.2 śveto 'tha kārayām āsa prāsādaṃ śubhalakṣaṇam || 28 ||
BRP059.029.1 dhanvantaraśataṃ caikaṃ devadevasya dakṣiṇe |
BRP059.029.2 tataḥ śvetena viprendrāḥ śvetaśailamayena ca || 29 ||
BRP059.030.1 kṛtaḥ sa bhagavāñ śveto mādhavaś candrasannibhaḥ |
BRP059.030.2 pratiṣṭhāṃ vidhivac cakre yathoddiṣṭāṃ svayaṃ tu saḥ || 30 ||
BRP059.031.1 dattvā dānaṃ dvijātibhyo dīnānāthatapasvinām |
BRP059.031.2 athānantarato rājā mādhavasya ca sannidhau || 31 ||
BRP059.032.1 mahīṃ nipatya sahasā oṅkāraṃ dvādaśākṣaram |
BRP059.032.2 japan sa maunam āsthāya māsam ekaṃ samādhinā || 32 ||
BRP059.033.1 nirāhāro mahābhāgaḥ samyag viṣṇupade sthitaḥ |
BRP059.033.2 japānte sa tu deveśaṃ saṃstotum upacakrame || 33 ||

śveta uvāca:

BRP059.034.1 oṃ namo vāsudevāya namaḥ saṅkarṣaṇāya ca |
BRP059.034.2 pradyumnāyāniruddhāya namo nārāyaṇāya ca || 34 ||
BRP059.035.1 namo 'stu bahurūpāya viśvarūpāya vedhase |
BRP059.035.2 nirguṇāyāpratarkyāya śucaye śuklakarmaṇe || 35 ||
BRP059.036.1 oṃ namaḥ padmanābhāya padmagarbhodbhavāya ca |
BRP059.036.2 namo 'stu padmavarṇāya padmahastāya te namaḥ || 36 ||
BRP059.037.1 oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe |
BRP059.037.2 namaḥ sahasrapādāya sahasrabhujamanyave || 37 ||
BRP059.038.1 oṃ namo 'stu varāhāya varadāya sumedhase |
BRP059.038.2 variṣṭhāya vareṇyāya śaraṇyāyācyutāya ca || 38 ||
BRP059.039.1 oṃ namo bālarūpāya bālapadmaprabhāya ca |
BRP059.039.2 bālārkasomanetrāya muñjakeśāya dhīmate || 39 ||
BRP059.040.1 keśavāya namo nityaṃ namo nārāyaṇāya ca |
BRP059.040.2 mādhavāya variṣṭhāya govindāya namo namaḥ || 40 ||
BRP059.041.1 oṃ namo viṣṇave nityaṃ devāya vasuretase |
BRP059.041.2 madhusūdanāya namaḥ śuddhāyāṃśudharāya ca || 41 ||
BRP059.042.1 namo anantāya sūkṣmāya namaḥ śrīvatsadhāriṇe |
BRP059.042.2 trivikramāya ca namo divyapītāmbarāya ca || 42 ||
BRP059.043.1 sṛṣṭikartre namas tubhyaṃ goptre dhātre namo namaḥ |
BRP059.043.2 namo 'stu guṇabhūtāya nirguṇāya namo namaḥ || 43 ||