241
BRP061.041.1 tathāṣṭākṣaradevasya garuḍaṃ purato nyaset |
BRP061.041.2 vāmapārśve tathā cakraṃ śaṅkhaṃ dakṣiṇato nyaset || 41 ||
BRP061.042.1 tathā mahāgadāṃ caiva nyased devasya dakṣiṇe |
BRP061.042.2 tataḥ śārṅgaṃ dhanur vidvān nyased devasya vāmataḥ || 42 ||
BRP061.043.1 dakṣiṇeneṣudhī divye khaḍgaṃ vāme ca vinyaset |
BRP061.043.2 śriyaṃ dakṣiṇataḥ sthāpya puṣṭim uttarato nyaset || 43 ||
BRP061.044.1 vanamālāṃ ca puratas tataḥ śrīvatsakaustubhau |
BRP061.044.2 vinyased dhṛdayādīni pūrvādiṣu caturdiśam || 44 ||
BRP061.045.1 tato 'straṃ devadevasya koṇe caiva tu vinyaset |
BRP061.045.2 indram agniṃ yamaṃ caiva nairṛtaṃ varuṇaṃ tathā || 45 ||
BRP061.046.1 vāyuṃ dhanadam īśānam anantaṃ brahmaṇā saha |
BRP061.046.2 pūjayet tāntrikair mantrair adhaś cordhvaṃ tathaiva ca || 46 ||
BRP061.047.1 evaṃ sampūjya deveśaṃ maṇḍalasthaṃ janārdanam |
BRP061.047.2 labhed abhimatān kāmān naro nāsty atra saṃśayaḥ || 47 ||
BRP061.048.1 anenaiva vidhānena maṇḍalasthaṃ janārdanam |
BRP061.048.2 pūjitaṃ yaḥ sampaśyeta sa viśed viṣṇum avyayam || 48 ||
BRP061.049.1 sakṛd apy arcito yena vidhinānena keśavaḥ |
BRP061.049.2 janmamṛtyujarāṃ tīrtvā sa viṣṇoḥ padam āpnuyāt || 49 ||
BRP061.050.1 yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ |
BRP061.050.2 anvahaṃ tasya vāsāya śvetadvīpaḥ prakalpitaḥ || 50 ||
BRP061.051.1 oṅkārādisamāyuktaṃ namaḥkārāntadīpitam |
BRP061.051.2 tannāma sarvatattvānāṃ mantra ity abhidhīyate || 51 ||
BRP061.052.1 anenaiva vidhānena gandhapuṣpaṃ nivedayet |
BRP061.052.2 ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu || 52 ||
BRP061.053.1 mudrās tato nibadhnīyād yathoktakramacoditāḥ |
BRP061.053.2 japaṃ caiva prakurvīta mūlamantreṇa mantravit || 53 ||
BRP061.054.1 aṣṭāviṃśatim aṣṭau vā śatam aṣṭottaraṃ tathā |
BRP061.054.2 kāmeṣu ca yathāproktaṃ yathāśakti samāhitaḥ || 54 ||
BRP061.055.1 padmaṃ śaṅkhaś ca śrīvatso gadā garuḍa eva ca |
BRP061.055.2 cakraṃ khaḍgaś ca śārṅgaṃ ca aṣṭau mudrāḥ prakīrtitāḥ || 55 ||

visarjanamantraḥ:

BRP061.056.1 gaccha gaccha paraṃ sthānaṃ purāṇapuruṣottama |
BRP061.056.2 yatra brahmādayo devā vindanti paramaṃ padam |
BRP061.056.3 [oṃ namo nārāyaṇāyeti visarjanam] || 56 ||
BRP061.057.1 arcanaṃ ye na jānanti harer mantrair yathoditam |
BRP061.057.2 te tatra mūlamantreṇa pūjayantv acyutaṃ sadā || 57 ||