255
BRP067.044.1 tatas tān annatṛptāṃś ca brāhmaṇān svasthamānasān |
BRP067.044.2 dvādaśaivodakumbhāṃś ca dadyāt tebhyaḥ samodakān || 44 ||
BRP067.045.1 dakṣiṇāṃ ca yathāśaktyā dadyāt tebhyo vimatsaraḥ |
BRP067.045.2 kumbhaṃ ca dakṣiṇāṃ caiva ācāryāya nivedayet || 45 ||
BRP067.046.1 evaṃ sampūjya tān viprān guruṃ jñānapradāyakam |
BRP067.046.2 pūjayet parayā bhaktyā viṣṇutulyaṃ dvijottamāḥ || 46 ||
BRP067.047.1 suvarṇavastragodhānyair dravyaiś cānyair varair budhaḥ |
BRP067.047.2 sampūjya taṃ namaskṛtya imaṃ mantram udīrayet || 47 ||
BRP067.048.1 sarvavyāpī jagannāthaḥ śaṅkhacakragadādharaḥ |
BRP067.048.2 anādinidhano devaḥ prīyatāṃ puruṣottamaḥ || 48 ||
BRP067.049.1 ity uccārya tato viprāṃs triḥ kṛtvā ca pradakṣiṇām |
BRP067.049.2 praṇamya śirasā bhaktyā ācāryaṃ tu visarjayet || 49 ||
BRP067.050.1 tatas tān brāhmaṇān bhaktyā cāsīmāntam anuvrajet |
BRP067.050.2 anuvrajya tu tān sarvān namaskṛtya nivartayet || 50 ||
BRP067.051.1 bāndhavaiḥ svajanair yuktas tato bhuñjīta vāgyataḥ |
BRP067.051.2 anyaiś copāsakair dīnair bhikṣukaiś cānnakāṅkṣibhiḥ || 51 ||
BRP067.052.1 evaṃ kṛtvā naraḥ samyaṅ nārī vā labhate phalam |
BRP067.052.2 aśvamedhasahasrāṇāṃ rājasūyaśatasya ca || 52 ||
BRP067.053.1 atītaṃ śatam ādāya puruṣāṇāṃ narottamāḥ |
BRP067.053.2 bhaviṣyaṃ ca śataṃ viprāḥ svargatyā divyarūpadhṛk || 53 ||
BRP067.054.1 sarvalakṣaṇasampannaḥ sarvālaṅkārabhūṣitaḥ |
BRP067.054.2 sarvakāmasamṛddhātmā devavad vigatajvaraḥ || 54 ||
BRP067.055.1 rūpayauvanasampanno guṇaiḥ sarvair alaṅkṛtaḥ |
BRP067.055.2 stūyamāno 'psarobhiś ca gandharvaiḥ samalaṅkṛtaḥ || 55 ||
BRP067.056.1 vimānenārkavarṇena kāmagena sthireṇa ca |
BRP067.056.2 patākādhvajayuktena sarvaratnair alaṅkṛtaḥ || 56 ||
BRP067.057.1 udyotayan diśaḥ sarvā ākāśe vigataklamaḥ |
BRP067.057.2 yuvā mahābalo dhīmān viṣṇulokaṃ sa gacchati || 57 ||
BRP067.058.1 tatra kalpaśataṃ yāvad bhuṅkte bhogān yathepsitān |
BRP067.058.2 siddhāpsarobhir gandharvaiḥ suravidyādharoragaiḥ || 58 ||
BRP067.059.1 stūyamāno munivarais tiṣṭhate vigatajvaraḥ |
BRP067.059.2 yathā devo jagannāthaḥ śaṅkhacakragadādharaḥ || 59 ||
BRP067.060.1 tathāsau mudito viprāḥ kṛtvā rūpaṃ caturbhujam |
BRP067.060.2 bhuktvā tatra varān bhogān krīḍāṃ kṛtvā suraiḥ saha || 60 ||
BRP067.061.1 tadante brahmasadanam āyāti sarvakāmadam |
BRP067.061.2 siddhavidyādharaiś cāpi śobhitaṃ surakinnaraiḥ || 61 ||
BRP067.062.1 kālaṃ navatikalpaṃ tu tatra bhuktvā sukhaṃ naraḥ |
BRP067.062.2 tasmād āyāti viprendrāḥ sarvakāmaphalapradam || 62 ||
BRP067.063.1 rudralokaṃ suragaṇaiḥ sevitaṃ sukhamokṣadam |
BRP067.063.2 anekaśatasāhasrair vimānaiḥ samalaṅkṛtam || 63 ||