256
BRP067.064.1 siddhavidyādharair yakṣair bhūṣitaṃ daityadānavaiḥ |
BRP067.064.2 aśītikalpakālaṃ tu tatra bhuktvā sukhaṃ naraḥ || 64 ||
BRP067.065.1 tadante yāti golokaṃ sarvabhogasamanvitam |
BRP067.065.2 surasiddhāpsarobhiś ca śobhitaṃ sumanoharam || 65 ||
BRP067.066.1 tatra saptatikalpāṃs tu bhuktvā bhogam anuttamam |
BRP067.066.2 durlabhaṃ triṣu lokeṣu svasthacitto yathāmaraḥ || 66 ||
BRP067.067.1 tasmād āgacchate lokaṃ prājāpatyam anuttamam |
BRP067.067.2 gandharvāpsarasaiḥ siddhair munividyādharair vṛtaḥ || 67 ||
BRP067.068.1 ṣaṣṭikalpān sukhaṃ tatra bhuktvā nānāvidhaṃ mudā |
BRP067.068.2 tadante śakrabhavanaṃ nānāścaryasamanvitam || 68 ||
BRP067.069.1 gandharvaiḥ kinnaraiḥ siddhaiḥ suravidyādharoragaiḥ |
BRP067.069.2 guhyakāpsarasaiḥ sādhyair vṛtaiś cānyaiḥ surottamaiḥ || 69 ||
BRP067.070.1 āgatya tatra pañcāśat kalpān bhuktvā sukhaṃ naraḥ |
BRP067.070.2 suralokaṃ tato gatvā vimānaiḥ samalaṅkṛtaḥ || 70 ||
BRP067.071.1 catvāriṃśat tu kalpāṃs tu bhuktvā bhogān sudurlabhān |
BRP067.071.2 āgacchate tato lokaṃ nakṣatrākhyaṃ sudurlabham || 71 ||
BRP067.072.1 tato bhogān varān bhuṅkte triṃśat kalpān yathepsitān |
BRP067.072.2 tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ || 72 ||
BRP067.073.1 yatrāsau tiṣṭhate somaḥ sarvair devair alaṅkṛtaḥ |
BRP067.073.2 tatra viṃśatikalpāṃs tu bhuktvā bhogaṃ sudurlabham || 73 ||
BRP067.074.1 ādityasya tato lokam āyāti surapūjitam |
BRP067.074.2 nānāścaryamayaṃ puṇyaṃ gandharvāpsaraḥsevitam || 74 ||
BRP067.075.1 tatra bhuktvā śubhān bhogān daśa kalpān dvijottamāḥ |
BRP067.075.2 tasmād āyāti bhuvanaṃ gandharvāṇāṃ sudurlabham || 75 ||
BRP067.076.1 tatra bhogān samastāṃś ca kalpam ekaṃ yathāsukham |
BRP067.076.2 bhuktvā cāyāti medinyāṃ rājā bhavati dhārmikaḥ || 76 ||
BRP067.077.1 cakravartī mahāvīryo guṇaiḥ sarvair alaṅkṛtaḥ |
BRP067.077.2 kṛtvā rājyaṃ svadharmeṇa yajñair iṣṭvā sudakṣiṇaiḥ || 77 ||
BRP067.078.1 tadante yogināṃ lokaṃ gatvā mokṣapradaṃ śivam |
BRP067.078.2 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam || 78 ||
BRP067.079.1 tasmād āgacchate cātra jāyate yogināṃ kule |
BRP067.079.2 pravare vaiṣṇave viprā durlabhe sādhusammate || 79 ||
BRP067.080.1 caturvedī vipravaro yajñair iṣṭvāptadakṣiṇaiḥ |
BRP067.080.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 80 ||
BRP067.081.1 evaṃ yātrāphalaṃ viprā mayā samyag udāhṛtam |
BRP067.081.2 bhuktimuktipradaṃ nṝṇāṃ kim anyac chrotum icchatha || 81 ||