273
BRP073.037.1 kṛtāñjalipuṭo bhūtvā kenārthitvaṃ tad ucyatām |
BRP073.037.2 vāmano 'pi tadā prāha padatrayamitāṃ bhuvam || 37 ||
BRP073.038.1 dehi rājendra nānyena kāryam asti dhanena kim |
BRP073.038.2 tathety uktvā tu kalaśān nānāratnavibhūṣitāt || 38 ||
BRP073.039.1 vāridhārāṃ puraskṛtya vāmanāya bhuvaṃ dadau |
BRP073.039.2 paśyatsu ṛṣimukhyeṣu śukre caiva purodhasi || 39 ||
BRP073.040.1 paśyatsu lokanātheṣu vāmanāya bhuvaṃ dadau |
BRP073.040.2 paśyatsu daityasaṅgheṣu jayaśabde pravartati || 40 ||
BRP073.041.1 śanais tu vāmanaḥ prāha svasti rājan sukhī bhava |
BRP073.041.2 dehi me sammitāṃ bhūmiṃ tripadām āśu gamyate || 41 ||
BRP073.042.1 tathety uvāca daityeśo yāvat paśyati vāmanam |
BRP073.042.2 yajñeśo yajñapuruṣaś candrādityau stanāntare || 42 ||
BRP073.043.1 yathā syātāṃ surā mūrdhni vavṛdhe vikramākṛtiḥ |
BRP073.043.2 anantaś cācyuto devo vikrānto vikramākṛtiḥ |
BRP073.043.3 taṃ dṛṣṭvā daityarāṭ prāha sabhāryo vinayānvitaḥ || 43 ||

balir uvāca:

BRP073.044.1 kramasva viṣṇo lokeśa yāvacchaktyā jaganmaya |
BRP073.044.2 jitaṃ mayā sureśāna sarvabhāvena viśvakṛt || 44 ||

brahmovāca:

BRP073.045.1 tadvākyasamakālaṃ tu viṣṇuḥ prāha mahākratuḥ || 45 ||

viṣṇur uvāca:

BRP073.046.1 daityeśvara mahābāho kramiṣye paśya daityarāṭ || 46 ||

brahmovāca:

BRP073.047.1 evaṃ vadantaṃ sa prāha krama viṣṇo punaḥ punaḥ || 47 ||

brahmovāca:

BRP073.048.1 kūrmapṛṣṭhe padaṃ nyasya baliyajñe padaṃ nyasat |
BRP073.048.2 dvitīyaṃ tu padaṃ prāpa brahmalokaṃ sanātanam || 48 ||
BRP073.049.1 tṛtīyasya padasyātra sthānaṃ nāsty asureśvara |
BRP073.049.2 kva kramiṣye bhuvaṃ dehi baliṃ taṃ harir abravīt |
BRP073.049.3 vihasya balir apy āha sabhāryaḥ sa kṛtāñjaliḥ || 49 ||

balir uvāca:

BRP073.050.1 tvayā sṛṣṭaṃ jagat sarvaṃ na sraṣṭāhaṃ sureśvara |
BRP073.050.2 tvaddoṣād alpam abhavat kiṃ karomi jaganmaya || 50 ||
BRP073.051.1 tathāpi nānṛtapūrvaṃ kadācid vacmi keśava |
BRP073.051.2 satyavākyaṃ ca māṃ kurvan matpṛṣṭhe hi padaṃ nyasa || 51 ||