43
BRP010.044.1 punaḥ satyavatī vākyam evam uktvābravīd idam |
BRP010.044.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam || 44 ||
BRP010.045.1 śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi |
BRP010.045.2 kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho || 45 ||
BRP010.046.1 yady anyathā na śakyaṃ vai kartum etad dvijottama |
BRP010.046.2 tataḥ prasādam akarot sa tasyās tapaso balāt || 46 ||
BRP010.047.1 putre nāsti viśeṣo me pautre vā varavarṇini |
BRP010.047.2 tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati || 47 ||
BRP010.048.1 tataḥ satyavatī putraṃ janayām āsa bhārgavam |
BRP010.048.2 tapasy abhirataṃ dāntaṃ jamadagniṃ samātmakam || 48 ||
BRP010.049.1 bhṛgor jagatyāṃ vaṃśe 'smiñ |
BRP010.049.2 jamadagnir ajāyata |
BRP010.049.3 sā hi satyavatī puṇyā satyadharmaparāyaṇā || 49 ||
BRP010.050.1 kauśikīti samākhyātā pravṛtteyaṃ mahānadī |
BRP010.050.2 ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ || 50 ||
BRP010.051.1 tasya kanyā mahābhāgā kāmalī nāma reṇukā |
BRP010.051.2 reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ || 51 ||
BRP010.052.1 ārcīko janayām āsa jāmadagnyaṃ sudāruṇam |
BRP010.052.2 sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam || 52 ||
BRP010.053.1 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam |
BRP010.053.2 aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ || 53 ||
BRP010.054.1 jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ |
BRP010.054.2 madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ || 54 ||
BRP010.055.1 viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ |
BRP010.055.2 janayām āsa putraṃ tu tapovidyāśamātmakam || 55 ||
BRP010.056.1 prāpya brahmarṣisamatāṃ yo 'yaṃ brahmarṣitāṃ gataḥ |
BRP010.056.2 viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ || 56 ||
BRP010.057.1 jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ |
BRP010.057.2 viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ || 57 ||
BRP010.058.1 prakhyātās triṣu lokeṣu teṣāṃ nāmāny ataḥparam |
BRP010.058.2 devarātaḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ || 58 ||
BRP010.059.1 śālāvatyāṃ hiraṇyākṣo reṇur jajñe 'tha reṇukaḥ |
BRP010.059.2 sāṅkṛtir gālavaś caiva mudgalaś caiva viśrutaḥ || 59 ||
BRP010.060.1 madhucchando jayaś caiva devalaś ca tathāṣṭakaḥ |
BRP010.060.2 kacchapo hāritaś caiva viśvāmitrasya te sutāḥ || 60 ||
BRP010.061.1 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām |
BRP010.061.2 pāṇino babhravaś caiva dhyānajapyās tathaiva ca || 61 ||
BRP010.062.1 pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ |
BRP010.062.2 lohitā yamadūtāś ca tathā kārūṣakāḥ smṛtāḥ || 62 ||