434

Chapter 128: Story of Agni and Śiva's semen; the abuduction of Suvarṇā

SS 215-217

brahmovāca:

BRP128.001.1 tapovanam iti khyātaṃ nandinīsaṅgamaṃ tathā |
BRP128.001.2 siddheśvaraṃ tatra tīrthaṃ gautamyā dakṣiṇe taṭe || 1 ||
BRP128.002.1 śārdūlaṃ ceti vikhyātaṃ teṣāṃ vṛttam idaṃ śṛṇu |
BRP128.002.2 yasyākarṇanamātreṇa sarvapāpaiḥ pramucyate || 2 ||
BRP128.003.1 agnir hotā purā tv āsīd devānāṃ havyavāhanaḥ |
BRP128.003.2 bhāryāṃ prāpto dakṣasutāṃ svāhānāmnīṃ surūpiṇīm || 3 ||
BRP128.004.1 sānapatyā purā cāsīt putrārthaṃ tapa āviśat |
BRP128.004.2 tapaś carantīṃ vipulaṃ toṣayantīṃ hutāśanam |
BRP128.004.3 sa bhartā hutabhuk prāha bhāryāṃ svāhām aninditām || 4 ||

agnir uvāca:

BRP128.005.1 apatyāni bhaviṣyanti mā tapaḥ kuru śobhane || 5 ||

brahmovāca:

BRP128.006.1 etac chrutvā bhartṛvākyaṃ nivṛttā tapaso 'bhavat |
BRP128.006.2 strīṇām abhīṣṭadaṃ nānyad bhartṛvākyaṃ vinā kvacit || 6 ||
BRP128.007.1 tataḥ katipaye kāle tārakād bhaya āgate |
BRP128.007.2 anutpanne kārttikeye cirakālarahogate || 7 ||
BRP128.008.1 maheśvare bhavānyā ca trastā devāḥ samāgatāḥ |
BRP128.008.2 devānāṃ kāryasiddhyartham agniṃ procur divaukasaḥ || 8 ||

devā ūcuḥ:

BRP128.009.1 deva gaccha mahābhāga śambhuṃ trailokyapūjitam |
BRP128.009.2 tārakād bhayam utpannaṃ śambhave tvaṃ nivedaya || 9 ||

agnir uvāca:

BRP128.010.1 na gantavyaṃ tatra deśe dampatyoḥ sthitayo rahaḥ |
BRP128.010.2 sāmānyamātrato nyāyaḥ kiṃ punaḥ śūlapāṇini || 10 ||
BRP128.011.1 ekāntasthitayoḥ svairaṃ jalpator yaḥ sarāgayoḥ |
BRP128.011.2 dampatyoḥ śṛṇuyād vākyaṃ nirayāt tasya noddhṛtiḥ || 11 ||
BRP128.012.1 sa svāmy akhilalokānāṃ mahākālas triśūlavān |
BRP128.012.2 nirīkṣaṇīyaḥ kena syād bhavānyā rahasi sthitaḥ || 12 ||

devā ūcuḥ:

BRP128.013.1 mahābhaye cānugate nyāyaḥ ko 'nv atra varṇyate |
BRP128.013.2 tārakād bhaya utpanne gaccha tvaṃ tārako bhavān || 13 ||
BRP128.014.1 mahābhayābdhau sādhūnāṃ yat parārthāya jīvitam |
BRP128.014.2 rūpeṇānyena vā gaccha vācaṃ vada yathā tathā || 14 ||
BRP128.015.1 viśrāvya devavacanaṃ śambhum āgaccha satvaraḥ |
BRP128.015.2 tato dāsyāmahe pūjām ubhayor lokayoḥ kave || 15 ||