485

bṛhaspatir uvāca:

BRP152.004.1 mama priyā tu jānīte tārā ratisamaprabhā || 4 ||

brahmovāca:

BRP152.005.1 praṣṭuṃ tāṃ ca tadā prāyād antar veśma sa candramāḥ |
BRP152.005.2 tārāṃ tārāmukhīṃ dṛṣṭvā jagṛhe tāṃ kareṇa saḥ || 5 ||
BRP152.006.1 svaveśma prati tāṃ lobhād balād ākarṣayat tadā |
BRP152.006.2 tāvad dhairyanidhir jñānī matimān vijitendriyaḥ || 6 ||
BRP152.007.1 yāvan na kāminīnetravāgurābhir nibadhyate |
BRP152.007.2 viśeṣato rahaḥsaṃsthāṃ kāminīm āyatekṣaṇām || 7 ||
BRP152.008.1 vilokya na mano yāti kasya kāmeṣu vaśyatām |
BRP152.008.2 ata evānyapuruṣadarśanaṃ na kadācana || 8 ||
BRP152.009.1 kulavadhvā rahaḥ kāryaṃ bhītayā śīlavipluteḥ |
BRP152.009.2 vijñāya tat parijanāt sahasotthāya nirgataḥ || 9 ||
BRP152.010.1 dṛṣṭvā tad duṣkṛtaṃ karma bṛhaspatir udāradhīḥ |
BRP152.010.2 śaśāpa kopāc cākṣipya vāgbhir vipriyakāribhiḥ || 10 ||
BRP152.011.1 parābhibhūtām ālokya kāntāṃ kaḥ soḍhum īśvaraḥ |
BRP152.011.2 yuyudhe tena jīvo 'pi devaś candramasā ruṣā || 11 ||
BRP152.012.1 na śāpair hanyate candro nāyudhaiḥ suramantritaiḥ |
BRP152.012.2 bṛhaspatipraṇītaiś ca na mantrair hanyate śaśī || 12 ||
BRP152.013.1 tadā candras tu tāṃ tārāṃ nītvā saṃsthāpya mandire |
BRP152.013.2 bubhuje bahuvarṣāṇi rohiṇīṃ cākutobhayaḥ || 13 ||
BRP152.014.1 na jīyeta tadā devair na kopaiḥ śāpamantrakaiḥ |
BRP152.014.2 na rājabhir na ṛṣibhir na sāmnā bhedadaṇḍanaiḥ || 14 ||
BRP152.015.1 yadā bhāryāṃ na lebhe 'sau guruḥ sarvaprayatnataḥ |
BRP152.015.2 sarvopāyakṣaye jīvas tadā nītim athāsmarat || 15 ||
BRP152.016.1 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ |
BRP152.016.2 svārtham uddharate prājñaḥ svārthabhraṃśo hi mūrkhatā || 16 ||
BRP152.017.1 sādhyaṃ kenāpy upāyena jānadbhiḥ puruṣaiḥ phalam |
BRP152.017.2 vṛthābhimāninaḥ śīghraṃ vipadyante vimohitāḥ || 17 ||
BRP152.018.1 evaṃ niścitya medhāvī śukraṃ gatvā nyavedayat |
BRP152.018.2 tam āgataṃ kavir jñātvā sammānenābhyanandayat || 18 ||
BRP152.019.1 upaviṣṭaṃ suviśrāntaṃ pūjitaṃ ca yathāvidhi |
BRP152.019.2 paryapṛcchad daityagurus tadāgamanakāraṇam || 19 ||
BRP152.020.1 gṛhāgatasya vimukhāḥ śatravo 'py uttamā nahi |
BRP152.020.2 tasmai sa vistareṇāha bhāryāharaṇam āditaḥ || 20 ||
BRP152.021.1 bṛhaspates tadā vākyaṃ śrutvā kopānvitaḥ kaviḥ |
BRP152.021.2 aparādhaṃ tu candrasya mene śiṣyasya nārada |
BRP152.021.3 atikramam imaṃ śrutvā kopāt kavir athābravīt || 21 ||

śukra uvāca:

BRP152.022.1 tadā bhokṣye tadā pāsye tadā svapsye tadā vade |
BRP152.022.2 yadānaye priyāṃ bhrātas tava bhāryāṃ parārditām || 22 ||
BRP152.023.1 tām ānīya bhavaṃ pūjya candraṃ śaptvā gurudruham |
BRP152.023.2 paścād bhokṣye mahābāho śṛṇu vācaṃ graheśvara || 23 ||