486

brahmovāca:

BRP152.024.1 evam uktvā sa jīvena daityācāryo jagāma ha |
BRP152.024.2 śivam ārādhya yatnena paraṃ sāmarthyam āptavān || 24 ||
BRP152.025.1 varān avāpya vividhāñ śaṅkarād bhāvapūjitāt |
BRP152.025.2 śivaprasādāt kiṃ nāma dehinām iha durlabham || 25 ||
BRP152.026.1 jagāma śukro jīvena tārayā yatra candramāḥ |
BRP152.026.2 vartate taṃ śaśāpoccaiḥ śṛṇu tvaṃ candra me vacaḥ || 26 ||
BRP152.027.1 yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam |
BRP152.027.2 kuṣṭhī bhūyās tataś candraṃ śaśāpaivaṃ ruṣā kaviḥ || 27 ||
BRP152.028.1 kaviśāpapradagdho 'bhūt tadaiva mṛgalāñchanaḥ |
BRP152.028.2 prāpuḥ kṣayaṃ na ke nāma gurusvāmisakhidruhaḥ || 28 ||
BRP152.029.1 tatyāja tāṃ sa candro 'pi tāṃ tārāṃ jagṛhe kaviḥ |
BRP152.029.2 śukro 'pi devān āhūya ṛṣīn pitṛgaṇāṃs tathā || 29 ||
BRP152.030.1 nadīr nadāṃś ca vividhān oṣadhīś ca pativratāḥ |
BRP152.030.2 tataḥ sampraṣṭum ārebhe tārāvṛttaviniṣkrayam || 30 ||
BRP152.031.1 tataḥ śrutiḥ surān āha gautamyāṃ bhaktitas tv iyam |
BRP152.031.2 snānaṃ karotu jīvena tārā pūtā bhaviṣyati || 31 ||
BRP152.032.1 rahasyam etat paramaṃ na kathyaṃ yasya kasyacit |
BRP152.032.2 sarvāsv api daśāsv eha śaraṇaṃ gautamī nṛṇām || 32 ||
BRP152.033.1 tathākaroc caiva tārā bhartrā snānaṃ yathāvidhi |
BRP152.033.2 puṣpavṛṣṭir abhūt tatra jayaśabdo vyavartata || 33 ||
BRP152.034.1 punar vai devā adaduḥ punar manuṣyā uta |
BRP152.034.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyāṃ punar daduḥ || 34 ||
BRP152.035.1 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām |
BRP152.035.2 sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune || 35 ||
BRP152.036.1 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām |
BRP152.036.2 sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune |
BRP152.036.3 tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam |
BRP152.036.4 ānandaṃ kṣemam abhavat surāṇām asurāriṇām || 36 ||
BRP152.037.1 bṛhaspateś ca śukrasya tārāyāś ca viśeṣataḥ |
BRP152.037.2 paramānandam āpanno gurur gaṅgām abhāṣata || 37 ||

gurur uvāca:

BRP152.038.1 tvaṃ gautami sadā pūjyā sarveṣām api muktidā |
BRP152.038.2 viśeṣatas tu siṃhasthe mayi trailokyapāvanī || 38 ||
BRP152.039.1 bhaviṣyasi saricchreṣṭhe sarvatīrthaiḥ samanvitā |
BRP152.039.2 yāni kāni ca tīrthāni svargamṛtyurasātale |
BRP152.039.3 tvāṃ snātuṃ tāni yāsyanti mayi siṃhasthite 'mbike || 39 ||

brahmovāca:

BRP152.040.1 dhanyaṃ yaśasyam āyuṣyam ārogyaśrīvivardhanam |
BRP152.040.2 saubhāgyaiśvaryajananaṃ tīrtham ānandanāmakam || 40 ||
BRP152.041.1 tatra pañca sahasrāṇi tīrthāny āha sa gautamaḥ |
BRP152.041.2 smaraṇāt paṭhanād vāpi iṣṭaiḥ saṃyujyate sadā || 41 ||