517
BRP167.021.1 mahat saṅkaṭam āpannaṃ rakṣayiṣyati ko 'tra mām |
BRP167.021.2 bhāryā mameyaṃ kalyāṇī guṇarūpavayoyutā |
BRP167.021.3 enām apy aśubhākasmād bhakṣayiṣyati rākṣasī || 21 ||

brahmovāca:

BRP167.022.1 etasminn antare tatra bhāryā sā guṇaśālinī |
BRP167.022.2 vṛddhāpy atidurādharṣā sā gatā kutracit tadā || 22 ||
BRP167.023.1 praśrayāvanatā bhūtvā bālā cāpi pativratā |
BRP167.023.2 bhartāraṃ duḥkhitaṃ jñātvā patiṃ prāha rahaḥ śanaiḥ || 23 ||

bhāryovāca:

BRP167.024.1 kasmāt te duḥkham āpannaṃ svāmiṃs tattvaṃ vadasva me || 24 ||

brahmovāca:

BRP167.025.1 śanaiḥ provāca tāṃ bhāryāṃ yathāvat pūrvavistaram |
BRP167.025.2 kim akathyaṃ priye mitre kulīnāyāṃ ca yoṣiti || 25 ||
BRP167.026.1 bhartṛvākyaṃ niśamyedaṃ provāca vadatāṃ varā || 26 ||

bhāryovāca:

BRP167.027.1 anātmanaḥ sarvato 'pi bhayam asti gṛheṣv api |
BRP167.027.2 kuto bhayaṃ hy ātmavatāṃ kiṃ punar gautamītaṭe || 27 ||
BRP167.028.1 vasatāṃ viṣṇubhaktānāṃ viraktānāṃ vivekinām |
BRP167.028.2 atra snātvā śucir bhūtvā stuhi devam anāmayam || 28 ||

brahmovāca:

BRP167.029.1 etad ākarṇya gaṅgāyāṃ snātvā vigatakalmaṣaḥ |
BRP167.029.2 tuṣṭāva gautamītīre dvijo nārāyaṇaṃ tathā || 29 ||

dvija uvāca:

BRP167.030.1 tvam antarātmā jagato 'sya nātha |
BRP167.030.2 tvam eva kartāsya mukunda hartā |
BRP167.030.3 tvaṃ pālakaḥ pālayase na dīnam |
BRP167.030.4 anāthabandho narasiṃha kasmāt || 30 ||
BRP167.031.1 śrutvaitat prārthanaṃ tasya jagacchokanivāraṇaḥ |
BRP167.031.2 nārāyaṇo 'pi tāṃ pāpāṃ nijaghāna sa rākṣasīm || 31 ||
BRP167.032.1 sudarśanena cakreṇa sahasrāreṇa bhāsvatā |
BRP167.032.2 tasmai prādād varān iṣṭān prāpayac ca guruṃ prabhuḥ || 32 ||
BRP167.033.1 tataḥ prabhṛti tat tīrthaṃ vipraṃ nārāyaṇaṃ viduḥ |
BRP167.033.2 snānadānena pūjādyair yatra sidhyati vāñchitam || 33 ||

Chapter 168: The performance of King Abhiṣṭut's horse-sacrifice

SS 267-269

brahmovāca:

BRP168.001.1 bhānutīrtham iti khyātaṃ tvāṣṭraṃ māheśvaraṃ tathā |
BRP168.001.2 aindraṃ yāmyaṃ tathāgneyaṃ sarvapāpapraṇāśanam || 1 ||
BRP168.002.1 abhiṣṭuta iti khyāto rājāsīt priyadarśanaḥ |
BRP168.002.2 hayamedhena puṇyena yaṣṭum ārabdhavān surān || 2 ||