518
BRP168.003.1 tatrartvijaḥ ṣoḍaśa syur vasiṣṭhātripurogamāḥ |
BRP168.003.2 kṣatriye yajamāne tu yajñabhūmiḥ kathaṃ bhavet || 3 ||
BRP168.004.1 brāhmaṇe dīkṣite rājā bhuvaṃ dāsyati yajñiyām |
BRP168.004.2 bhūpatau dīkṣite dātā ko bhavet ko nu yācate || 4 ||
BRP168.005.1 yācñeyam akhilāśarmajananī pāparūpiṇī |
BRP168.005.2 kenāpy ato na kāryaiva kṣatriyeṇa viśeṣataḥ || 5 ||
BRP168.006.1 evaṃ mīmāṃsamāneṣu brāhmaṇeṣu parasparam |
BRP168.006.2 tatra prāha mahāprājño vasiṣṭho dharmavittamaḥ || 6 ||

vasiṣṭha uvāca:

BRP168.007.1 rājñi dīkṣāyamāṇe tu sūryo yācyo bhuvaṃ prati |
BRP168.007.2 dehi me deva savitar yajanaṃ devatocitam || 7 ||
BRP168.008.1 daivaṃ kṣatram asi brahman bhūtanātha namo 'stu te |
BRP168.008.2 yācitaḥ savitā rājñā devānāṃ yajanaṃ śubham || 8 ||
BRP168.009.1 dadāty eva tato rājan prārthayeśaṃ divākaram || 9 ||

brahmovāca:

BRP168.010.1 tathety uktvābhiṣṭuto 'pi devadevaṃ divākaram |
BRP168.010.2 śraddhayā prārthayām āsa harīśājātmakaṃ ravim || 10 ||

rājovāca:

BRP168.011.1 devānāṃ yajanaṃ dehi savitas te namo 'stu te || 11 ||

brahmovāca:

BRP168.012.1 kṣatraṃ daivaṃ yataḥ sūryo dattā bhūr bhūpates tataḥ |
BRP168.012.2 savitā devadeveśo dadāmīty abhyabhāṣata || 12 ||
BRP168.013.1 evaṃ karoti yo yajñaṃ tasya riṣṭir na kācana |
BRP168.013.2 tathā vājimakhe sattre brāhmaṇair vedapāragaiḥ || 13 ||
BRP168.014.1 prārabdhe 'bhiṣṭutā rājñā yatrāgād bhūpatiṃ raviḥ |
BRP168.014.2 devānāṃ yajanaṃ dātuṃ bhānutīrthaṃ tad ucyate || 14 ||
BRP168.015.1 taṃ devakratum utkṛṣṭaṃ hayamedhaṃ surair yutam |
BRP168.015.2 daityāś ca danujāś caiva tathānye yajñaghātakāḥ || 15 ||
BRP168.016.1 brahmaveṣadharāḥ sarve gāyantaḥ sāmagā iva |
BRP168.016.2 te 'pi tatra mahāprājñāḥ prāviśann anivāritāḥ || 16 ||
BRP168.017.1 camasāni ca pātrāṇi somaṃ caṣālam eva ca |
BRP168.017.2 somapānaṃ havis tyāgam ṛtvijo bhūpatiṃ tathā || 17 ||
BRP168.018.1 nindanti nikṣipanty anye hasanty anye tathāsurāḥ |
BRP168.018.2 teṣāṃ ceṣṭāṃ na jānanti viśvarūpaṃ vinā mune || 18 ||
BRP168.019.1 viśvarūpo 'pi pitaraṃ prāha daityā ime iti |
BRP168.019.2 tat putravacanaṃ śrutvā tvaṣṭā prāha surān idam || 19 ||

tvaṣṭovāca:

BRP168.020.1 gṛhītvā vāridarbhāṃś ca prokṣayadhvaṃ samantataḥ |
BRP168.020.2 ye nindanti makhaṃ puṇyaṃ camasaṃ somam eva ca || 20 ||
BRP168.021.1 mayā tv apahatāḥ sarva ity uktvā pariṣiñcata || 21 ||

brahmovāca:

BRP168.022.1 tathā cakruḥ suragaṇās tvaṣṭā cāpi tathākarot |
BRP168.022.2 bhasmībhūtās tataḥ sarve kāndiśīkās tato 'bhavan || 22 ||