568
BRP182.021.1 varṣatāṃ jaladānāṃ ca tat toyam ulbaṇaṃ niśi |
BRP182.021.2 sañchādya taṃ yayau śeṣaḥ phaṇair ānakadundubhim || 21 ||
BRP182.022.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām |
BRP182.022.2 vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau || 22 ||
BRP182.023.1 kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe |
BRP182.023.2 nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ || 23 ||
BRP182.024.1 tasmin kāle yaśodāpi mohitā yoganidrayā |
BRP182.024.2 tām eva kanyāṃ munayaḥ prāsūta mohite jane || 24 ||
BRP182.025.1 vasudevo 'pi vinyasya bālam ādāya dārikām |
BRP182.025.2 yaśodāśayane tūrṇam ājagāmāmitadyutiḥ || 25 ||
BRP182.026.1 dadarśa ca vibuddhvā sā yaśodā jātam ātmajam |
BRP182.026.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau || 26 ||
BRP182.027.1 ādāya vasudevo 'pi dārikāṃ nijamandiram |
BRP182.027.2 devakīśayane nyasya yathāpūrvam atiṣṭhata || 27 ||
BRP182.028.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ |
BRP182.028.2 kaṃsam āvedayām āsur devakīprasavaṃ dvijāḥ || 28 ||
BRP182.029.1 kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām |
BRP182.029.2 muñca muñceti devakyā āsannakaṇṭhaṃ nivāritaḥ || 29 ||
BRP182.030.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim |
BRP182.030.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam |
BRP182.030.3 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt || 30 ||

yogamāyovāca:

BRP182.031.1 kiṃ mayākṣiptayā kaṃsa jāto yas tvāṃ haniṣyati |
BRP182.031.2 sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te |
BRP182.031.3 tad etat sampradhāryāśu kriyatāṃ hitam ātmanaḥ || 31 ||

vyāsa uvāca:

BRP182.032.1 ity uktvā prayayau devī divyasraggandhabhūṣaṇā |
BRP182.032.2 paśyato bhojarājasya stutā siddhair vihāyasā || 32 ||

Chapter 183: Kaṃsa's plans and thoughts

SS 294

vyāsa uvāca:

BRP183.001.1 kaṃsas tv athodvignamanāḥ prāha sarvān mahāsurān |
BRP183.001.2 pralambakeśipramukhān āhūyāsurapuṅgavān || 1 ||

kaṃsa uvāca:

BRP183.002.1 he pralamba mahābāho keśin dhenuka pūtane |
BRP183.002.2 ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama || 2 ||
BRP183.003.1 māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ |
BRP183.003.2 madvīryatāpitān vīrān na tv etān gaṇayāmy aham || 3 ||
BRP183.004.1 āścaryaṃ kanyayā coktaṃ jāyate daityapuṅgavāḥ |
BRP183.004.2 hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api || 4 ||