591
BRP191.032.1 jñānātmakasyākhilasattvarāśer |
BRP191.032.2 vyāvṛttadoṣasya sadāsphuṭasya |
BRP191.032.3 kiṃ vā jagaty atra samastapuṃsām |
BRP191.032.4 ajñātam asyāsti hṛdi sthitasya || 32 ||
BRP191.033.1 tasmād ahaṃ bhaktivinamragātro |
BRP191.033.2 vrajāmi viśveśvaram īśvarāṇām |
BRP191.033.3 aṃśāvatāraṃ puruṣottamasya |
BRP191.033.4 anādimadhyāntam ajasya viṣṇoḥ || 33 ||

Chapter 192: Encounter between Akrūra and Kṛṣṇa; Kṛṣṇa's journey to Mathurā

SS 302-303

vyāsa uvāca:

BRP192.001.1 cintayann iti govindam upagamya sa yādavaḥ |
BRP192.001.2 akrūro 'smīti caraṇau nanāma śirasā hareḥ || 1 ||
BRP192.002.1 so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā |
BRP192.002.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje || 2 ||
BRP192.003.1 kṛtasaṃvadanau tena yathāvad balakeśavau |
BRP192.003.2 tataḥ praviṣṭau sahasā tam ādāyātmamandiram || 3 ||
BRP192.004.1 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ |
BRP192.004.2 bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ || 4 ||
BRP192.005.1 yathā nirbhartsitas tena kaṃsenānakadundubhiḥ |
BRP192.005.2 yathā ca devakī devī dānavena durātmanā || 5 ||
BRP192.006.1 ugrasene yathā kaṃsaḥ sa durātmā ca vartate |
BRP192.006.2 yaṃ caivārthaṃ samuddiśya kaṃsena sa visarjitaḥ || 6 ||
BRP192.007.1 tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ |
BRP192.007.2 uvācākhilam etat tu jñātaṃ dānapate mayā || 7 ||
BRP192.008.1 kariṣye ca mahābhāga yad atraupāyikaṃ matam |
BRP192.008.2 vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā || 8 ||
BRP192.009.1 ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā |
BRP192.009.2 gopavṛddhāś ca yāsyanti ādāyopāyanaṃ bahu || 9 ||
BRP192.010.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi |
BRP192.010.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam || 10 ||

vyāsa uvāca:

BRP192.011.1 samādiśya tato gopān akrūro 'pi sakeśavaḥ |
BRP192.011.2 suṣvāpa balabhadraś ca nandagopagṛhe gataḥ || 11 ||
BRP192.012.1 tataḥ prabhāte vimale rāmakṛṣṇau mahābalau |
BRP192.012.2 akrūreṇa samaṃ gantum udyatau mathurāṃ purīm || 12 ||
BRP192.013.1 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ |
BRP192.013.2 niśvasaṃś cātiduḥkhārtaḥ prāha cedaṃ parasparam || 13 ||
BRP192.014.1 mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati |
BRP192.014.2 nāgarastrīkalālāpamadhu śrotreṇa pāsyati || 14 ||