594
BRP192.055.1 sarvātmaṃs tvam aja vikalpanābhir etair |
BRP192.055.2 devās tvaṃ jagad akhilaṃ tvam eva viśvam |
BRP192.055.3 viśvātmaṃs tvam ativikārabhedahīnaḥ |
BRP192.055.4 sarvasmin nahi bhavato 'sti kiñcid anyat || 55 ||
BRP192.056.1 tvaṃ brahmā paśupatir aryamā vidhātā |
BRP192.056.2 tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ |
BRP192.056.3 toyeśo dhanapatir antakas tvam eko |
BRP192.056.4 bhinnātmā jagad api pāsi śaktibhedaiḥ || 56 ||
BRP192.057.1 viśvaṃ bhavān sṛjati hanti gabhastirūpo |
BRP192.057.2 viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ |
BRP192.057.3 rūpaṃ paraṃ saditivācakam akṣaraṃ yaj |
BRP192.057.4 jñānātmane sadasate praṇato 'smi tasmai || 57 ||
BRP192.058.1 oṃ namo vāsudevāya namaḥ saṅkarṣaṇāya ca |
BRP192.058.2 pradyumnāya namas tubhyam aniruddhāya te namaḥ || 58 ||

vyāsa uvāca:

BRP192.059.1 evam antar jale kṛṣṇam abhiṣṭūya sa yādavaḥ |
BRP192.059.2 arghayām āsa sarveśaṃ dhūpapuṣpair manomayaiḥ || 59 ||
BRP192.060.1 parityajyānyaviṣayaṃ manas tatra niveśya saḥ |
BRP192.060.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ || 60 ||
BRP192.061.1 kṛtakṛtyam ivātmānaṃ manyamāno dvijottamāḥ |
BRP192.061.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ || 61 ||
BRP192.062.1 rāmakṛṣṇau dadarśātha yathāpūrvam avasthitau |
BRP192.062.2 vismitākṣaṃ tadākrūraṃ taṃ ca kṛṣṇo 'bhyabhāṣata || 62 ||

śrīkṛṣṇa uvāca:

BRP192.063.1 kiṃ tvayā dṛṣṭam āścaryam akrūra yamunājale |
BRP192.063.2 vismayotphullanayano bhavān saṃlakṣyate yataḥ || 63 ||

akrūra uvāca:

BRP192.064.1 antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta |
BRP192.064.2 tad atraiva hi paśyāmi mūrtimat purataḥ sthitam || 64 ||
BRP192.065.1 jagad etan mahāścaryarūpaṃ yasya mahātmanaḥ |
BRP192.065.2 tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṅgataḥ || 65 ||
BRP192.066.1 tat kim etena mathurāṃ prayāmo madhusūdana |
BRP192.066.2 bibhemi kaṃsād dhig janma parapiṇḍopajīvinaḥ || 66 ||

vyāsa uvāca:

BRP192.067.1 ity uktvā codayām āsa tān hayān vātaraṃhasaḥ |
BRP192.067.2 samprāptaś cāpi sāyāhne so 'krūro mathurāṃ purīm |
BRP192.067.3 vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ || 67 ||

akrūra uvāca:

BRP192.068.1 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham |
BRP192.068.2 gantavyaṃ vasudevasya no bhavadbhyāṃ tathā gṛhe |
BRP192.068.3 yuvayor hi kṛte vṛddhaḥ kaṃsena sa nirasyate || 68 ||