7

munaya ūcuḥ:

BRP002.051.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP002.051.2 sambhavas tu śruto 'smābhir dakṣasya ca mahātmanaḥ || 51 ||
BRP002.052.1 aṅguṣṭhād brahmaṇo jajñe dakṣaḥ kila śubhavrataḥ |
BRP002.052.2 vāmāṅguṣṭhāt tathā caivaṃ tasya patnī vyajāyata || 52 ||
BRP002.053.1 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ |
BRP002.053.2 etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvam ihārhasi |
BRP002.053.3 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ || 53 ||

lomaharṣaṇa uvāca:

BRP002.054.1 utpattiś ca nirodhaś ca nityaṃ bhūteṣu bho dvijāḥ |
BRP002.054.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ || 54 ||
BRP002.055.1 yuge yuge bhavanty ete punar dakṣādayo nṛpāḥ |
BRP002.055.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati || 55 ||
BRP002.056.1 jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ pūrvaṃ nāsīd dvijottamāḥ |
BRP002.056.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam || 56 ||
BRP002.057.1 imāṃ visṛṣṭiṃ dakṣasya yo vidyāt sacarācarām |
BRP002.057.2 prajāvān āyur uttīrṇaḥ svargaloke mahīyate || 57 ||

Chapter 3: Creation of beings; descendants of Dakṣa

SS 4-8

munaya ūcuḥ:

BRP003.001.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP003.001.2 utpattiṃ vistareṇaiva lomaharṣaṇa kīrtaya || 1 ||

lomaharṣaṇa uvāca:

BRP003.002.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā |
BRP003.002.2 yathā sasarja bhūtāni tathā śṛṇuta bho dvijāḥ || 2 ||
BRP003.003.1 mānasāny eva bhūtāni pūrvam evāsṛjat prabhuḥ |
BRP003.003.2 ṛṣīn devān sagandharvān asurān yakṣarākṣasān || 3 ||
BRP003.004.1 yadāsya mānasī viprā na vyavardhata vai prajā |
BRP003.004.2 tadā sañcintya dharmātmā prajāhetoḥ prajāpatiḥ || 4 ||
BRP003.005.1 sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ |
BRP003.005.2 asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ || 5 ||
BRP003.006.1 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm |
BRP003.006.2 atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān || 6 ||
BRP003.007.1 asiknyāṃ janayām āsa dakṣa eva prajāpatiḥ |
BRP003.007.2 tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ || 7 ||