6
BRP002.032.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ |
BRP002.032.2 mahatas tapasaḥ pāre savarṇāyāṃ prajāpatiḥ || 32 ||
BRP002.033.1 savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ |
BRP002.033.2 sarvān pracetaso nāma dhanurvedasya pāragān || 33 ||
BRP002.034.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ |
BRP002.034.2 daśa varṣasahasrāṇi samudrasalileśayāḥ || 34 ||
BRP002.035.1 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ |
BRP002.035.2 arakṣamāṇām āvavrur babhūvātha prajākṣayaḥ || 35 ||
BRP002.036.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ |
BRP002.036.2 daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ || 36 ||
BRP002.037.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ |
BRP002.037.2 mukhebhyo vāyum agniṃ ca sasṛjur jātamanyavaḥ || 37 ||
BRP002.038.1 unmūlān atha vṛkṣāṃs tu kṛtvā vāyur aśoṣayat |
BRP002.038.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ || 38 ||
BRP002.039.1 drumakṣayam atho buddhvā kiñcic chiṣṭeṣu śākhiṣu |
BRP002.039.2 upagamyābravīd etāṃs tadā somaḥ prajāpatīn || 39 ||
BRP002.040.1 kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ |
BRP002.040.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau || 40 ||
BRP002.041.1 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī |
BRP002.041.2 bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā || 41 ||
BRP002.042.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā |
BRP002.042.2 bhāryā vo 'stu mahābhāgāḥ somavaṃśavivardhinī || 42 ||
BRP002.043.1 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ |
BRP002.043.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ || 43 ||
BRP002.044.1 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai |
BRP002.044.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati || 44 ||
BRP002.045.1 tataḥ somasya vacanāj jagṛhus te pracetasaḥ |
BRP002.045.2 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām || 45 ||
BRP002.046.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ |
BRP002.046.2 dakṣo jajñe mahātejāḥ somasyāṃśena bho dvijāḥ || 46 ||
BRP002.047.1 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ |
BRP002.047.2 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ || 47 ||
BRP002.048.1 dadau daśa sa dharmāya kaśyapāya trayodaśa |
BRP002.048.2 śiṣṭāḥ somāya rājñe ca nakṣatrākhyā dadau prabhuḥ || 48 ||
BRP002.049.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ |
BRP002.049.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ || 49 ||
BRP002.050.1 tataḥ prabhṛti viprendrāḥ prajā maithunasambhavāḥ |
BRP002.050.2 saṅkalpād darśanāt sparśāt pūrveṣāṃ procyate prajā || 50 ||