670
BRP217.035.1 yamasya bhavane divye brahmalokasame guṇaiḥ |
BRP217.035.2 karmabhir niyatair baddho jantur duḥkhāny upāśnute || 35 ||
BRP217.036.1 yena yena hi bhāvena yena vai karmaṇā gatim |
BRP217.036.2 prayāti puruṣo ghorāṃ tathā vakṣyāmy ataḥ param || 36 ||
BRP217.037.1 adhītya caturo vedān dvijo mohasamanvitaḥ |
BRP217.037.2 patitāt pratigṛhyātha kharayonau prajāyate || 37 ||
BRP217.038.1 kharo jīvati varṣāṇi daśa pañca ca bho dvijāḥ |
BRP217.038.2 kharo mṛto balīvardaḥ sapta varṣāṇi jīvati || 38 ||
BRP217.039.1 balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ |
BRP217.039.2 brahmarakṣas tu māsāṃs trīṃs tato jāyeta brāhmaṇaḥ || 39 ||
BRP217.040.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate |
BRP217.040.2 tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ || 40 ||
BRP217.041.1 krimibhāvād vinirmuktas tato jāyeta gardabhaḥ |
BRP217.041.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ || 41 ||
BRP217.042.1 kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ |
BRP217.042.2 śvā varṣam ekaṃ bhavati tato jāyeta mānavaḥ || 42 ||
BRP217.043.1 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān |
BRP217.043.2 sa janmānīha saṃsāre trīn āpnoti na saṃśayaḥ || 43 ||
BRP217.044.1 prāk śvā bhavati bho viprās tataḥ kravyāt tataḥ kharaḥ |
BRP217.044.2 pretya ca parikliṣṭeṣu paścāj jāyeta brāhmaṇaḥ || 44 ||
BRP217.045.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt |
BRP217.045.2 udagrān praiti saṃsārān adharmeṇeha cetasā || 45 ||
BRP217.046.1 śvayonau tu sa sambhūtas trīṇi varṣāṇi jīvati |
BRP217.046.2 tatrāpi nidhanaṃ prāptaḥ krimiyonau prajāyate || 46 ||
BRP217.047.1 kṛmibhāvam anuprāpto varṣam ekaṃ tu jīvati |
BRP217.047.2 tatas tu nidhanaṃ prāpya brahmayonau prajāyate || 47 ||
BRP217.048.1 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇam |
BRP217.048.2 ātmanaḥ kāmakāreṇa so 'pi hiṃsraḥ prajāyate || 48 ||
BRP217.049.1 pitaraṃ mātaraṃ caiva yas tu putro 'vamanyate |
BRP217.049.2 so 'pi viprā mṛto jantuḥ pūrvaṃ jāyeta gardabhaḥ || 49 ||
BRP217.050.1 gardabhatvaṃ tu samprāpya daśa varṣāṇi jīvati |
BRP217.050.2 saṃvatsaraṃ tu kumbhīras tato jāyeta mānavaḥ || 50 ||
BRP217.051.1 putrasya mātāpitarau yasya ruṣṭāv ubhāv api |
BRP217.051.2 gurvapadhyānataḥ so 'pi mṛto jāyeta gardabhaḥ || 51 ||
BRP217.052.1 kharo jīvati māsāṃś ca daśa cāpi caturdaśa |
BRP217.052.2 biḍālaḥ sapta māsāṃs tu tato jāyeta mānavaḥ || 52 ||
BRP217.053.1 mātāpitarāv ākruśya sārīkaḥ samprajāyate |
BRP217.053.2 tāḍayitvā tu tāv eva jāyate kacchapo dvijāḥ || 53 ||
BRP217.054.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ |
BRP217.054.2 vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānuṣaḥ || 54 ||