668

Chapter 217: The fate of the soul after death; retribution for deeds by rebirth

SS 331-335

lomaharṣaṇa uvāca:

BRP217.001.1 śrutvaivaṃ yamamārgaṃ te narakeṣu ca yātanām |
BRP217.001.2 papracchuś ca punar vyāsaṃ saṃśayaṃ munisattamāḥ || 1 ||

munaya ūcuḥ:

BRP217.002.1 bhagavan sarvadharmajña sarvaśāstraviśārada |
BRP217.002.2 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ || 2 ||
BRP217.003.1 jñātisambandhivargaś ca mitravargas tathaiva ca |
BRP217.003.2 gṛhaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
BRP217.003.3 gacchanty amutra loke vai kaś ca tān anugacchati || 3 ||

vyāsa uvāca:

BRP217.004.1 ekaḥ prasūyate viprā eka eva hi naśyati |
BRP217.004.2 ekas tarati durgāṇi gacchaty ekas tu durgatim || 4 ||
BRP217.005.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ |
BRP217.005.2 jñātisambandhivargaś ca mitravargas tathaiva ca || 5 ||
BRP217.006.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ |
BRP217.006.2 muhūrtam iva roditvā tato yānti parāṅmukhāḥ || 6 ||
BRP217.007.1 tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati |
BRP217.007.2 tasmād dharmaḥ sahāyaś ca sevitavyaḥ sadā nṛbhiḥ || 7 ||
BRP217.008.1 prāṇī dharmasamāyukto gacchet svargagatiṃ parām |
BRP217.008.2 tathaivādharmasaṃyukto narakaṃ copapadyate || 8 ||
BRP217.009.1 tasmāt pāpāgatair arthair nānurajyeta paṇḍitaḥ |
BRP217.009.2 dharma eko manuṣyāṇāṃ sahāyaḥ parikīrtitaḥ || 9 ||
BRP217.010.1 lobhān mohād anukrośād bhayād vātha bahuśrutaḥ |
BRP217.010.2 naraḥ karoty akāryāṇi parārthe lobhamohitaḥ || 10 ||
BRP217.011.1 dharmaś cārthaś ca kāmaś ca tritayaṃ jīvataḥ phalam |
BRP217.011.2 etat trayam avāptavyam adharmaparivarjitam || 11 ||

munaya ūcuḥ:

BRP217.012.1 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam |
BRP217.012.2 śarīranicayaṃ jñātuṃ buddhir no 'tra prajāyate || 12 ||
BRP217.013.1 mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmam avyaktatāṃ gatam |
BRP217.013.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati || 13 ||

vyāsa uvāca:

BRP217.014.1 pṛthivī vāyur ākāśam āpo jyotir manontaram |
BRP217.014.2 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā || 14 ||
BRP217.015.1 prāṇinām iha sarveṣāṃ sākṣibhūtā divāniśam |
BRP217.015.2 etaiś ca saha dharmo hi taṃ jīvam anugacchati || 15 ||
BRP217.016.1 tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca dvijottamāḥ |
BRP217.016.2 śarīraṃ varjayanty ete jīvitena vivarjitam || 16 ||
BRP217.017.1 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate |
BRP217.017.2 ihaloke pare caiva kiṃ bhūyaḥ kathayāmi vaḥ || 17 ||