669

munaya ūcuḥ:

BRP217.018.1 tad darśitaṃ bhagavatā yathā dharmo 'nugacchati |
BRP217.018.2 etat tu jñātum icchāmaḥ kathaṃ retaḥ pravartate || 18 ||

vyāsa uvāca:

BRP217.019.1 annam aśnanti ye devāḥ śarīrasthā dvijottamāḥ |
BRP217.019.2 pṛthivī vāyur ākāśam āpo jyotir manas tathā || 19 ||
BRP217.020.1 tatas tṛpteṣu bho viprās teṣu bhūteṣu pañcasu |
BRP217.020.2 manaḥṣaṣṭheṣu śuddhātmā retaḥ sampadyate mahat || 20 ||
BRP217.021.1 tato garbhaḥ sambhavati śleṣmā strīpuṃsayor dvijāḥ |
BRP217.021.2 etad vaḥ sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha || 21 ||

munaya ūcuḥ:

BRP217.022.1 ākhyātaṃ no bhagavatā garbhaḥ sañjāyate yathā |
BRP217.022.2 yathā jātas tu puruṣaḥ prapadyate tad ucyatām || 22 ||

vyāsa uvāca:

BRP217.023.1 āsannamātrapuruṣas tair bhūtair abhibhūyate |
BRP217.023.2 viprayuktas tu tair bhūtaiḥ punar yāty aparāṃ gatim || 23 ||
BRP217.024.1 sa ca bhūtasamāyuktaḥ prāpnoti jīvam eva hi |
BRP217.024.2 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham |
BRP217.024.3 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchatha || 24 ||

munaya ūcuḥ:

BRP217.025.1 tvag asthi māṃsam utsṛjya tais tu bhūtair vivarjitaḥ |
BRP217.025.2 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute || 25 ||

vyāsa uvāca:

BRP217.026.1 jīvaḥ karmasamāyuktaḥ śīghraṃ retaḥsamāgataḥ |
BRP217.026.2 strīṇāṃ puṣpaṃ samāsādya tataḥ kālena bho dvijāḥ || 26 ||
BRP217.027.1 yamasya puruṣaiḥ kleśo yamasya puruṣair vadhaḥ |
BRP217.027.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati || 27 ||
BRP217.028.1 iha loke sa tu prāṇī janmaprabhṛti bho dvijāḥ |
BRP217.028.2 sukṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ || 28 ||
BRP217.029.1 yadi dharmaṃ samāyujya janmaprabhṛti sevate |
BRP217.029.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham || 29 ||
BRP217.030.1 athāntarāntaraṃ dharmam adharmam upasevate |
BRP217.030.2 sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati || 30 ||
BRP217.031.1 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ |
BRP217.031.2 mahāduḥkhaṃ samāsādya tiryagyonau prajāyate || 31 ||
BRP217.032.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate |
BRP217.032.2 jīvo mohasamāyuktas tan me śṛṇuta sāmpratam || 32 ||
BRP217.033.1 yad etad ucyate śāstraiḥ setihāsaiś ca chandasi |
BRP217.033.2 yamasya viṣayaṃ ghoraṃ martyalokaṃ pravartate || 33 ||
BRP217.034.1 iha sthānāni puṇyāni devatulyāni bho dvijāḥ |
BRP217.034.2 tiryagyonyatiriktāni gatimanti ca sarvaśaḥ || 34 ||