729
BRP228.115.1 yenāhaṃ karmaṇā siddha taṃ jānāmi na cānyathā |
BRP228.115.2 tad urvaśīvaco 'bhyetya tasmai mūrkhadvijāya tu || 115 ||
BRP228.116.1 kathayām āsa siddhas tu so 'pīmaṃ niyamaṃ jagau |
BRP228.116.2 tavāgre siddhapuruṣa niyamo 'yaṃ kṛto mayā || 116 ||
BRP228.117.1 na bhokṣye 'dyaprabhṛti vai śakaṭaṃ satyam īritam |
BRP228.117.2 ity uktaḥ prayayau siddhaḥ svarge dṛṣṭvorvaśīm atha || 117 ||
BRP228.118.1 prāhāsau śakaṭaṃ bhokṣye nādyaprabhṛti karhicit |
BRP228.118.2 taṃ siddham urvaśī prāha jñāto 'sau sāmprataṃ mayā || 118 ||
BRP228.119.1 niyamagrahaṇād eva mūrkho mām upahāsakaḥ |
BRP228.119.2 ity uktvā prayayau śīghraṃ vāsaṃ nārāyaṇātmajā || 119 ||
BRP228.120.1 siddho 'pi vicacārāsau kāmacārī mahītalam |
BRP228.120.2 urvaśy api varārohā gatvā vārāṇasīṃ purīm || 120 ||
BRP228.121.1 matsyodarījale snānaṃ cakre divyavapurdharā |
BRP228.121.2 athāsāv api mūrkhas tu nadīṃ matsyodarīṃ mune || 121 ||
BRP228.122.1 jagāmātha dadarśāsau snāyamānām athorvaśīm |
BRP228.122.2 tāṃ dṛṣṭvā vavṛdhe 'thāsya manmathaḥ kṣobhakṛd dṛḍham || 122 ||
BRP228.123.1 cakāra mūrkhaś ceṣṭāś ca taṃ vivedorvaśī svayam |
BRP228.123.2 taṃ mūrkhaṃ siddhagaditaṃ jñātvā sasmitam āha tam || 123 ||

urvaśy uvāca:

BRP228.124.1 kim icchasi mahābhāga mattaḥ śīghram ihocyatām |
BRP228.124.2 kariṣyāmi vacas tubhyaṃ tvaṃ viśrabdhaṃ kariṣyasi || 124 ||

mūrkhabrāhmaṇa uvāca:

BRP228.125.1 ātmapradānena mama prāṇān rakṣa śucismite || 125 ||

vyāsa uvāca:

BRP228.126.1 taṃ prāhāthorvaśī vipraṃ niyamasthāsmi sāmpratam |
BRP228.126.2 tvaṃ tiṣṭhasva kṣaṇam atha pratīkṣasvāgataṃ mama || 126 ||
BRP228.127.1 sthito 'smīty abravīd vipraḥ sāpi svargaṃ jagāma ha |
BRP228.127.2 māsamātreṇa sāyātā dadarśa taṃ kṛśaṃ dvijam || 127 ||
BRP228.128.1 sthitaṃ māsaṃ nadītīre nirāhāraṃ surāṅganā |
BRP228.128.2 taṃ dṛṣṭvā niścayayutaṃ bhūtvā vṛddhavapus tataḥ || 128 ||
BRP228.129.1 sā cakāra nadītīre śakaṭaṃ śarkarāvṛtam |
BRP228.129.2 ghṛtena madhunā caiva nadīṃ matsyodarīṃ gatā || 129 ||
BRP228.130.1 snātvātha bhūmau vasantī śakaṭaṃ ca yathārthataḥ |
BRP228.130.2 taṃ brāhmaṇaṃ samāhūya vākyam āha sulocanā || 130 ||

urvaśy uvāca:

BRP228.131.1 mayā tīvraṃ vrataṃ vipra cīrṇaṃ saubhāgyakāraṇāt |
BRP228.131.2 vratānte niṣkṛtiṃ dadyāṃ pratigṛhṇīṣva bho dvija || 131 ||

vyāsa uvāca:

BRP228.132.1 sa prāha kim idaṃ loke dīyate śarkarāvṛtam |
BRP228.132.2 kṣutkṣāmakaṇṭhaḥ pṛcchāmi sādhu bhadre samīraya || 132 ||