732
BRP229.016.1 daivīṃ prakṛtim āsādya pūjayanti tato 'cyutam |
BRP229.016.2 āsurīṃ yonim āpannā dūṣayanti narā harim || 16 ||
BRP229.017.1 māyayā hatavijñānā viṣṇos te tu narādhamāḥ |
BRP229.017.2 aprāpya taṃ hariṃ viprās tato yānty adhamāṃ gatim || 17 ||
BRP229.018.1 tasya yā gahvarī māyā durvijñeyā surāsuraiḥ |
BRP229.018.2 mahāmohakarī nṝṇāṃ dustarā cākṛtātmabhiḥ || 18 ||

munaya ūcuḥ:

BRP229.019.1 icchāmas tāṃ mahāmāyāṃ jñātuṃ viṣṇoḥ sudustarām |
BRP229.019.2 vaktum arhasi dharmajña paraṃ kautūhalaṃ hi naḥ || 19 ||

vyāsa uvāca:

BRP229.020.1 svapnendrajālasaṅkāśā māyā sā lokakarṣaṇī |
BRP229.020.2 kaḥ śaknoti harer māyāṃ jñātuṃ tāṃ keśavād ṛte || 20 ||
BRP229.021.1 yā vṛttā brāhmaṇasyāsīn māyārthe nāradasya ca |
BRP229.021.2 viḍambanāṃ tu tāṃ viprāḥ śṛṇudhvaṃ gadato mama || 21 ||
BRP229.022.1 prāg āsīn nṛpatiḥ śrīmān āgnīdhra iti viśrutaḥ |
BRP229.022.2 nagare kāmadamanas tasyātha tanayaḥ śuciḥ || 22 ||
BRP229.023.1 dharmārāmaḥ kṣamāśīlaḥ pitṛśuśrūṣaṇe rataḥ |
BRP229.023.2 prajānurañjako dakṣaḥ śrutiśāstrakṛtaśramaḥ || 23 ||
BRP229.024.1 pitāsya tv akarod yatnaṃ vivāhāya na caicchata |
BRP229.024.2 taṃ pitā prāha kim iti necchase dārasaṅgraham || 24 ||
BRP229.025.1 sarvam etat sukhārthaṃ hi vāñchanti manujāḥ kila |
BRP229.025.2 sukhamūlā hi dārāś ca tasmāt taṃ tvaṃ samācara || 25 ||
BRP229.026.1 sa pitur vacanaṃ śrutvā tūṣṇīm āste ca gauravāt |
BRP229.026.2 muhur muhus taṃ ca pitā codayām āsa bho dvijāḥ || 26 ||
BRP229.027.1 athāsau pitaraṃ prāha tāta nāmānurūpatā |
BRP229.027.2 mayā samāśritā vyaktā vaiṣṇavī paripālinī || 27 ||
BRP229.028.1 taṃ pitā prāha saṅgamya naiṣa dharmo 'sti putraka |
BRP229.028.2 na vidhārayitavyā syāt puruṣeṇa vipaścitā || 28 ||
BRP229.029.1 kuru madvacanaṃ putra prabhur asmi pitā tava |
BRP229.029.2 mā nimajja kulaṃ mahyaṃ narake santatikṣayāt || 29 ||
BRP229.030.1 sa hi taṃ pitur ādeśaṃ śrutvā prāha suto vaśī |
BRP229.030.2 prītaḥ saṃsmṛtya paurāṇīṃ saṃsārasya vicitratām || 30 ||

putra uvāca:

BRP229.031.1 śṛṇu tāta vaco mahyaṃ tattvavākyaṃ sahetukam |
BRP229.031.2 nāmānurūpaṃ kartavyaṃ satyaṃ bhavati pārthiva || 31 ||
BRP229.032.1 mayā janmasahasrāṇi jarāmṛtyuśatāni ca |
BRP229.032.2 prāptāni dārasaṃyogaviyogāni ca sarvaśaḥ || 32 ||
BRP229.033.1 tṛṇagulmalatāvallīsarīsṛpamṛgadvijāḥ |
BRP229.033.2 paśustrīpuruṣādyāni prāptāni śataśo mayā || 33 ||
BRP229.034.1 gaṇakinnaragandharvavidyādharamahoragāḥ |
BRP229.034.2 yakṣaguhyakarakṣāṃsi dānavāpsarasaḥ surāḥ || 34 ||