110
BRP028.048.1 daṇḍavat praṇipātaiś ca jayaśabdais tathā stavaiḥ |
BRP028.048.2 evaṃ sampūjya taṃ devaṃ sahasrāṃśuṃ jagatpatim || 48 ||
BRP028.049.1 daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ |
BRP028.049.2 sarvapāpavinirmukto yuvā divyavapur naraḥ || 49 ||
BRP028.050.1 saptāvarān sapta parān vaṃśān uddhṛtya bho dvijāḥ |
BRP028.050.2 vimānenārkavarṇena kāmagena suvarcasā || 50 ||
BRP028.051.1 upagīyamāno gandharvaiḥ sūryalokaṃ sa gacchati |
BRP028.051.2 bhuktvā tatra varān bhogān yāvad ābhūtasamplavam || 51 ||
BRP028.052.1 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule |
BRP028.052.2 caturvedo bhaved vipraḥ svadharmanirataḥ śuciḥ || 52 ||
BRP028.053.1 yogaṃ vivasvataḥ prāpya tato mokṣam avāpnuyāt |
BRP028.053.2 caitre māsi site pakṣe yātrāṃ damanabhañjikām || 53 ||
BRP028.054.1 yaḥ karoti naras tatra pūrvoktaṃ sa phalaṃ labhet |
BRP028.054.2 śayanotthāpane bhānoḥ saṅkrāntyāṃ viṣuvāyane || 54 ||
BRP028.055.1 vāre raves tithau caiva parvakāle 'thavā dvijāḥ |
BRP028.055.2 ye tatra yātrāṃ kurvanti śraddhayā saṃyatendriyāḥ || 55 ||
BRP028.056.1 vimānenārkavarṇena sūryalokaṃ vrajanti te |
BRP028.056.2 āste tatra mahādevas tīre nadanadīpateḥ || 56 ||
BRP028.057.1 rāmeśvara iti khyātaḥ sarvakāmaphalapradaḥ |
BRP028.057.2 ye taṃ paśyanti kāmāriṃ snātvā samyaṅ mahodadhau || 57 ||
BRP028.058.1 gandhaiḥ puṣpais tathā dhūpair dīpair naivedyakair varaiḥ |
BRP028.058.2 praṇipātais tathā stotrair gītair vādyair manoharaiḥ || 58 ||
BRP028.059.1 rājasūyaphalaṃ samyag vājimedhaphalaṃ tathā |
BRP028.059.2 prāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ tathā || 59 ||
BRP028.060.1 kāmagena vimānena kiṅkiṇījālamālinā |
BRP028.060.2 upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te || 60 ||
BRP028.061.1 āhūtasamplavaṃ yāvad bhuktvā bhogān manoramān |
BRP028.061.2 puṇyakṣayād ihāgatya cāturvedā bhavanti te || 61 ||
BRP028.062.1 śāṅkaraṃ yogam āsthāya tato mokṣaṃ vrajanti te |
BRP028.062.2 yas tatra savituḥ kṣetre prāṇāṃs tyajati mānavaḥ || 62 ||
BRP028.063.1 sa sūryalokam āsthāya devavan modate divi |
BRP028.063.2 punar mānuṣatāṃ prāpya rājā bhavati dhārmikaḥ || 63 ||
BRP028.064.1 yogaṃ raveḥ samāsādya tato mokṣam avāpnuyāt |
BRP028.064.2 evaṃ mayā muniśreṣṭhāḥ proktaṃ kṣetraṃ sudurlabham || 64 ||
BRP028.065.1 koṇārkasyodadhes tīre bhuktimuktiphalapradaḥ || 65 ||