109
BRP028.033.1 kṛtvā śirasi tat pātram ekacittas tu vāgyataḥ |
BRP028.033.2 tryakṣareṇa tu mantreṇa sūryāyārghyaṃ nivedayet || 33 ||
BRP028.034.1 adīkṣitas tu tasyaiva nāmnaivārghaṃ prayacchati |
BRP028.034.2 śraddhayā bhāvayuktena bhaktigrāhyo ravir yataḥ || 34 ||
BRP028.035.1 agninirṛtivāyvīśamadhyapūrvādidikṣu ca |
BRP028.035.2 hṛc chiraś ca śikhāvarmanetrāṇy astraṃ ca pūjayet || 35 ||
BRP028.036.1 dattvārghyaṃ gandhadhūpaṃ ca dīpaṃ naivedyam eva ca |
BRP028.036.2 japtvā stutvā namas kṛtvā mudrāṃ baddhvā visarjayet || 36 ||
BRP028.037.1 ye vārghyaṃ samprayacchanti sūryāya niyatendriyāḥ |
BRP028.037.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca saṃyatāḥ || 37 ||
BRP028.038.1 bhaktibhāvena satataṃ viśuddhenāntarātmanā |
BRP028.038.2 te bhuktvābhimatān kāmān prāpnuvanti parāṃ gatim || 38 ||
BRP028.039.1 trailokyadīpakaṃ devaṃ bhāskaraṃ gaganecaram |
BRP028.039.2 ye saṃśrayanti manujās te syuḥ sukhasya bhājanam || 39 ||
BRP028.040.1 yāvan na dīyate cārghyaṃ bhāskarāya yathoditam |
BRP028.040.2 tāvan na pūjayed viṣṇuṃ śaṅkaraṃ vā sureśvaram || 40 ||
BRP028.041.1 tasmāt prayatnam āsthāya dadyād arghyaṃ dine dine |
BRP028.041.2 ādityāya śucir bhūtvā puṣpair gandhair manoramaiḥ || 41 ||
BRP028.042.1 evaṃ dadāti yaś cārghyaṃ saptamyāṃ susamāhitaḥ |
BRP028.042.2 ādityāya śuciḥ snātaḥ sa labhed īpsitaṃ phalam || 42 ||
BRP028.043.1 rogād vimucyate rogī vittārthī labhate dhanam |
BRP028.043.2 vidyāṃ prāpnoti vidyārthī sutārthī putravān bhavet || 43 ||
BRP028.044.1 yaṃ yaṃ kāmam abhidhyāyan sūryāyārghyaṃ prayacchati |
BRP028.044.2 tasya tasya phalaṃ samyak prāpnoti puruṣaḥ sudhīḥ || 44 ||
BRP028.045.1 snātvā vai sāgare dattvā sūryāyārghyaṃ praṇamya ca |
BRP028.045.2 naro vā yadi vā nārī sarvakāmaphalaṃ labhet || 45 ||
BRP028.046.1 tataḥ sūryālayaṃ gacchet puṣpam ādāya vāgyataḥ |
BRP028.046.2 praviśya pūjayed bhānuṃ kṛtvā tu triḥ pradakṣiṇam || 46 ||
BRP028.047.1 pūjayet parayā bhaktyā koṇārkaṃ munisattamāḥ |
BRP028.047.2 gandhaiḥ puṣpais tathā dīpair dhūpair naivedyakair api || 47 ||