123
BRP032.013.1 jagatām upakārāya tvām ahaṃ staumi gopate |
BRP032.013.2 ādadānasya yad rūpaṃ tīvraṃ tasmai namāmy aham || 13 ||
BRP032.014.1 grahītum aṣṭamāsena kālenāmbumayaṃ rasam |
BRP032.014.2 bibhratas tava yad rūpam atitīvraṃ natāsmi tat || 14 ||
BRP032.015.1 sametam agnisomābhyāṃ namas tasmai guṇātmane |
BRP032.015.2 yad rūpam ṛgyajuḥsāmnām aikyena tapate tava || 15 ||
BRP032.016.1 viśvam etat trayīsañjñaṃ namas tasmai vibhāvaso |
BRP032.016.2 yat tu tasmāt paraṃ rūpam om ity uktvābhisaṃhitam |
BRP032.016.3 asthūlaṃ sthūlam amalaṃ namas tasmai sanātana || 16 ||

brahmovāca:

BRP032.017.1 evaṃ sā niyatā devī cakre stotram aharniśam |
BRP032.017.2 nirāhārā vivasvantam ārirādhayiṣur dvijāḥ || 17 ||
BRP032.018.1 tataḥ kālena mahatā bhagavāṃs tapano dvijāḥ |
BRP032.018.2 pratyakṣatām agāt tasyā dākṣāyaṇyā dvijottamāḥ || 18 ||
BRP032.019.1 sā dadarśa mahākūṭaṃ tejaso 'mbarasaṃvṛtam |
BRP032.019.2 bhūmau ca saṃsthitaṃ bhāsvajjvālābhir atidurdṛśam |
BRP032.019.3 taṃ dṛṣṭvā ca tato devī sādhvasaṃ paramaṃ gatā || 19 ||

aditir uvāca:

BRP032.021.1 jagadādya prasīdeti na tvāṃ paśyāmi gopate |
BRP032.021.2 prasādaṃ kuru paśyeyaṃ yad rūpaṃ te divākara |
BRP032.021.3 bhaktānukampaka vibho tvadbhaktān pāhi me sutān || 21 ||

brahmovāca:

BRP032.022.1 tataḥ sa tejasas tasmād āvirbhūto vibhāvasuḥ |
BRP032.022.2 adṛśyata tadādityas taptatāmropamaḥ prabhuḥ || 22 ||
BRP032.023.1 tatas tāṃ praṇatāṃ devīṃ tasyāsandarśane dvijāḥ |
BRP032.023.2 prāha bhāsvān vṛṇuṣvaikaṃ varaṃ matto yam icchasi || 23 ||
BRP032.024.1 praṇatā śirasā sā tu jānupīḍitamedinī |
BRP032.024.2 pratyuvāca vivasvantaṃ varadaṃ samupasthitam || 24 ||

aditir uvāca:

BRP032.025.1 deva prasīda putrāṇāṃ hṛtaṃ tribhuvanaṃ mama |
BRP032.025.2 yajñabhāgāś ca daiteyair dānavaiś ca balādhikaiḥ || 25 ||
BRP032.026.1 tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate |
BRP032.026.2 aṃśena teṣāṃ bhrātṛtvaṃ gatvā tān nāśaye ripūn || 26 ||
BRP032.027.1 yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho |
BRP032.027.2 bhaveyur adhipāś caiva trailokyasya divākara || 27 ||
BRP032.028.1 tathānukalpaṃ putrāṇāṃ suprasanno rave mama |
BRP032.028.2 kuru prasannārtihara kāryaṃ kartā ucyate || 28 ||

brahmovāca:

BRP032.029.1 tatas tām āha bhagavān bhāskaro vāritaskaraḥ |
BRP032.029.2 praṇatām aditiṃ viprāḥ prasādasumukho vibhuḥ || 29 ||