124

sūrya uvāca:

BRP032.030.1 sahasrāṃśena te garbhaḥ sambhūyāham aśeṣataḥ |
BRP032.030.2 tvatputraśatrūn dakṣo 'haṃ nāśayāmy āśu nirvṛtaḥ || 30 ||

brahmovāca:

BRP032.031.1 ity uktvā bhagavān bhāsvān antardhānam upāgataḥ |
BRP032.031.2 nivṛttā sāpi tapasaḥ samprāptākhilavāñchitā || 31 ||
BRP032.032.1 tato raśmisahasrāt tu suṣumnākhyo raveḥ karaḥ |
BRP032.032.2 tataḥ saṃvatsarasyānte tatkāmapūraṇāya saḥ || 32 ||
BRP032.033.1 nivāsaṃ savitā cakre devamātus tadodare |
BRP032.033.2 kṛcchracāndrāyaṇādīṃś ca sā cakre susamāhitā || 33 ||
BRP032.034.1 śucinā dhārayāmy enaṃ divyaṃ garbham iti dvijāḥ |
BRP032.034.2 tatas tāṃ kaśyapaḥ prāha kiñcitkopaplutākṣaram || 34 ||

kaśyapa uvāca:

BRP032.035.1 kiṃ mārayasi garbhāṇḍam iti nityopavāsinī |

brahmovāca:

BRP032.035.2 sā ca taṃ prāha garbhāṇḍam etat paśyeti kopanā |
BRP032.035.3 na māritaṃ vipakṣāṇāṃ mṛtyur eva bhaviṣyati || 35 ||
BRP032.036.1 ity uktvā taṃ tadā garbham utsasarja surāraṇiḥ |
BRP032.036.2 jājvalyamānaṃ tejobhiḥ patyur vacanakopitā || 36 ||
BRP032.037.1 taṃ dṛṣṭvā kaśyapo garbham udyadbhāskaravarcasam |
BRP032.037.2 tuṣṭāva praṇato bhūtvā vāgbhir ādyābhir ādarāt || 37 ||
BRP032.038.1 saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo 'bhavat |
BRP032.038.2 padmapattrasavarṇābhas tejasā vyāptadiṅmukhaḥ || 38 ||
BRP032.039.1 athāntarikṣād ābhāṣya kaśyapaṃ munisattamam |
BRP032.039.2 satoyameghagambhīrā vāg uvācāśarīriṇī || 39 ||

vāg uvāca:

BRP032.040.1 māritantepataḥ proktam etad aṇḍaṃ tvayāditeḥ |
BRP032.040.2 tasmān mune sutas te 'yaṃ mārtaṇḍākhyo bhaviṣyati || 40 ||
BRP032.041.1 haniṣyaty asurāṃś cāyaṃ yajñabhāgaharān arīn |
BRP032.041.2 devā niśamyeti vaco gaganāt samupāgatam || 41 ||
BRP032.042.1 praharṣam atulaṃ yātā dānavāś ca hataujasaḥ |
BRP032.042.2 tato yuddhāya daiteyān ājuhāva śatakratuḥ || 42 ||
BRP032.043.1 saha devair mudā yukto dānavāś ca tam abhyayuḥ |
BRP032.043.2 teṣāṃ yuddham abhūd ghoraṃ devānām asuraiḥ saha || 43 ||
BRP032.044.1 śastrāstravṛṣṭisandīptasamastabhuvanāntaram |
BRP032.044.2 tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ || 44 ||
BRP032.045.1 tejasā dahyamānās te bhasmībhūtā mahāsurāḥ |
BRP032.045.2 tataḥ praharṣam atulaṃ prāptāḥ sarve divaukasaḥ || 45 ||
BRP032.046.1 tuṣṭuvus tejasāṃ yoniṃ mārtaṇḍam aditiṃ tathā |
BRP032.046.2 svādhikārāṃs tataḥ prāptā yajñabhāgāṃś ca pūrvavat || 46 ||