156
BRP039.004.1 purā meror dvijaśreṣṭhāḥ śṛṅgaṃ trailokyapūjitam |
BRP039.004.2 jyotiḥsthalaṃ nāma citraṃ sarvaratnavibhūṣitam || 4 ||
BRP039.005.1 aprameyam anādhṛṣyaṃ sarvalokanamaskṛtam |
BRP039.005.2 tatra devo giritaṭe sarvadhātuvicitrite || 5 ||
BRP039.006.1 paryaṅka iva vistīrṇa upaviṣṭo babhūva ha |
BRP039.006.2 śailarājasutā cāsya nityaṃ pārśvasthitābhavat || 6 ||
BRP039.007.1 ādityāś ca mahātmāno vasavaś ca mahaujasaḥ |
BRP039.007.2 tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau || 7 ||
BRP039.008.1 tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ |
BRP039.008.2 yakṣāṇām īśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ || 8 ||
BRP039.009.1 upāsate mahātmānam uśanā ca mahāmuniḥ |
BRP039.009.2 sanatkumārapramukhās tathaiva paramarṣayaḥ || 9 ||
BRP039.010.1 aṅgiraḥpramukhāś caiva tathā devarṣayo 'pi ca |
BRP039.010.2 viśvāvasuś ca gandharvas tathā nāradaparvatau || 10 ||
BRP039.011.1 apsarogaṇasaṅghāś ca samājagmur anekaśaḥ |
BRP039.011.2 vavau sukhaśivo vāyur nānāgandhavahaḥ śuciḥ || 11 ||
BRP039.012.1 sarvartukusumopetaḥ puṣpavanto 'bhavan drumāḥ |
BRP039.012.2 tathā vidyādharāḥ sādhyāḥ siddhāś caiva tapodhanāḥ || 12 ||
BRP039.013.1 mahādevaṃ paśupatiṃ paryupāsata tatra vai |
BRP039.013.2 bhūtāni ca tathānyāni nānārūpadharāṇy atha || 13 ||
BRP039.014.1 rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ |
BRP039.014.2 bahurūpadharā dhṛṣṭā nānāpraharaṇāyudhāḥ || 14 ||
BRP039.015.1 devasyānucarās tatra tasthur vaiśvānaropamāḥ |
BRP039.015.2 nandīśvaraś ca bhagavān devasyānumate sthitaḥ || 15 ||
BRP039.016.1 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā |
BRP039.016.2 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā || 16 ||
BRP039.017.1 paryupāsata taṃ devaṃ rūpiṇī dvijasattamāḥ |
BRP039.017.2 evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ || 17 ||
BRP039.018.1 devaiś ca sumahābhāgair mahādevo vyatiṣṭhata |
BRP039.018.2 kasyacit tv atha kālasya dakṣo nāma prajāpatiḥ || 18 ||
BRP039.019.1 pūrvoktena vidhānena yakṣyamāṇo 'bhyapadyata |
BRP039.019.2 tatas tasya makhe devāḥ sarve śakrapurogamāḥ || 19 ||
BRP039.020.1 svargasthānād athāgamya dakṣam āpedire tathā |
BRP039.020.2 te vimānair mahātmāno jvaladbhir jvalanaprabhāḥ || 20 ||
BRP039.021.1 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ |
BRP039.021.2 gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam || 21 ||
BRP039.022.1 ṛṣisiddhaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam |
BRP039.022.2 pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ || 22 ||
BRP039.023.1 sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim |
BRP039.023.2 ādityā vasavo rudrāḥ sādhyāḥ sarve marudgaṇāḥ || 23 ||