19
BRP004.084.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasundhare |
BRP004.084.2 yadi me vacanān nādya kariṣyasi jagaddhitam || 84 ||
BRP004.085.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm |
BRP004.085.2 ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam || 85 ||
BRP004.086.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare |
BRP004.086.2 sañjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe || 86 ||
BRP004.087.1 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram |
BRP004.087.2 niyaccheyaṃ tvadvadhārtham udyantaṃ ghoradarśanam || 87 ||

vasudhovāca:

BRP004.088.1 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ |
BRP004.088.2 vatsaṃ tu mama sampaśya kṣareyaṃ yena vatsalā || 88 ||
BRP004.089.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara |
BRP004.089.2 yathā visyandamānaṃ me kṣīraṃ sarvatra bhāvayet || 89 ||

lomaharṣaṇa uvāca:

BRP004.090.1 tata utsārayām āsa śailāñ śatasahasraśaḥ |
BRP004.090.2 dhanuṣkoṭyā tadā vaiṇyas tena śailā vivardhitāḥ || 90 ||
BRP004.091.1 nahi pūrvavisarge vai viṣame pṛthivītale |
BRP004.091.2 saṃvibhāgaḥ purāṇāṃ vā grāmāṇāṃ vābhavat tadā || 91 ||
BRP004.092.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ |
BRP004.092.2 naiva satyānṛtaṃ cāsīn na lobho na ca matsaraḥ || 92 ||
BRP004.093.1 vaivasvate 'ntare tasmin sāmprataṃ samupasthite |
BRP004.093.2 vaiṇyāt prabhṛti vai viprāḥ sarvasyaitasya sambhavaḥ || 93 ||
BRP004.094.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadā dvijāḥ |
BRP004.094.2 tatra tatra prajāḥ sarvā nivāsaṃ samarocayan || 94 ||
BRP004.095.1 āhāraḥ phalamūlāni prajānām abhavat tadā |
BRP004.095.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma || 95 ||
BRP004.096.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum |
BRP004.096.2 svapāṇau puruṣavyāghro dudoha pṛthivīṃ tataḥ || 96 ||
BRP004.097.1 sasyajātāni sarvāṇi pṛthur vaiṇyaḥ pratāpavān |
BRP004.097.2 tenānnena prajāḥ sarvā vartante 'dyāpi sarvaśaḥ || 97 ||
BRP004.098.1 ṛṣayaś ca tadā devāḥ pitaro 'tha sarīsṛpāḥ |
BRP004.098.2 daityā yakṣāḥ puṇyajanā gandharvāḥ parvatā nagāḥ || 98 ||
BRP004.099.1 ete purā dvijaśreṣṭhā duduhur dharaṇīṃ kila |
BRP004.099.2 kṣīraṃ vatsaś ca pātraṃ ca teṣāṃ dogdhā pṛthak pṛthak || 99 ||
BRP004.100.1 ṛṣīṇām abhavat somo vatso dogdhā bṛhaspatiḥ |
BRP004.100.2 kṣīraṃ teṣāṃ tapo brahma pātraṃ chandāṃsi bho dvijāḥ || 100 ||
BRP004.101.1 devānāṃ kāñcanaṃ pātraṃ vatsas teṣāṃ śatakratuḥ |
BRP004.101.2 kṣīram ojaskaraṃ caiva dogdhā ca bhagavān raviḥ || 101 ||