175
BRP042.011.1 snātvā yaḥ sāgare martyo dṛṣṭvā ca kapilaṃ harim |
BRP042.011.2 paśyed devīṃ ca vārāhīṃ sa yāti tridaśālayam || 11 ||
BRP042.012.1 santi cānyāni tīrthāni puṇyāny āyatanāni ca |
BRP042.012.2 tatkāle tu muniśreṣṭhā veditavyāni tāni vai || 12 ||
BRP042.013.1 samudrasyottare tīre tasmin deśe dvijottamāḥ |
BRP042.013.2 āste guhyaṃ paraṃ kṣetraṃ muktidaṃ pāpanāśanam || 13 ||
BRP042.014.1 sarvatra vālukākīrṇaṃ pavitraṃ sarvakāmadam |
BRP042.014.2 daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham || 14 ||
BRP042.015.1 aśokārjunapunnāgair bakulaiḥ saraladrumaiḥ |
BRP042.015.2 panasair nārikelaiś ca śālais tālaiḥ kapitthakaiḥ || 15 ||
BRP042.016.1 campakaiḥ karṇikāraiś ca cūtabilvaiḥ sapāṭalaiḥ |
BRP042.016.2 kadambaiḥ kovidāraiś ca lakucair nāgakesaraiḥ || 16 ||
BRP042.017.1 prācīnāmalakair lodhrair nāraṅgair dhavakhādiraiḥ |
BRP042.017.2 sarjabhūrjāśvakarṇaiś ca tamālair devadārubhiḥ || 17 ||
BRP042.018.1 mandāraiḥ pārijātaiś ca nyagrodhāgurucandanaiḥ |
BRP042.018.2 kharjūrāmrātakaiḥ siddhair mucukundaiḥ sakiṃśukaiḥ || 18 ||
BRP042.019.1 aśvatthaiḥ saptaparṇaiś ca madhudhāraśubhāñjanaiḥ |
BRP042.019.2 śiṃśapāmalakair nīpair nimbatinduvibhītakaiḥ || 19 ||
BRP042.020.1 sarvartuphalagandhāḍhyaiḥ sarvartukusumojjvalaiḥ |
BRP042.020.2 manohlādakaraiḥ śubhrair nānāvihaganāditaiḥ || 20 ||
BRP042.021.1 śrotraramyaiḥ sumadhurair balanirmadaneritaiḥ |
BRP042.021.2 manasaḥ prītijanakaiḥ śabdaiḥ khagamukheritaiḥ || 21 ||
BRP042.022.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ |
BRP042.022.2 kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || 22 ||
BRP042.023.1 priyaputraiś cātakaiś ca tathānyair madhurasvaraiḥ |
BRP042.023.2 śrotraramyaiḥ priyakaraiḥ kūjadbhiś cārvadhiṣṭhitaiḥ || 23 ||
BRP042.024.1 ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ |
BRP042.024.2 mālatīkundabāṇaiś ca karavīraiḥ sitetaraiḥ || 24 ||
BRP042.025.1 jambīrakaruṇāṅkolair dāḍimair bījapūrakaiḥ |
BRP042.025.2 mātuluṅgaiḥ pūgaphalair hintālaiḥ kadalīvanaiḥ || 25 ||
BRP042.026.1 anyaiś ca vividhair vṛkṣaiḥ puṣpaiś cānyair manoharaiḥ |
BRP042.026.2 latāvitānagulmaiś ca vividhaiś ca jalāśayaiḥ || 26 ||
BRP042.027.1 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ |
BRP042.027.2 nānājalāśayaiḥ puṇyaiḥ padminīkhaṇḍamaṇḍitaiḥ || 27 ||
BRP042.028.1 sarāṃsi ca manojñāni prasannasalilāni ca |
BRP042.028.2 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ || 28 ||
BRP042.029.1 kahlāraiḥ kamalaiś cāpi ācitāni samantataḥ |
BRP042.029.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 29 ||
BRP042.030.1 kāraṇḍavaiḥ plavair haṃsaiḥ kūrmair matsyaiś ca madgubhiḥ |
BRP042.030.2 dātyūhasārasākīrṇaiḥ koyaṣṭibakaśobhitaiḥ || 30 ||