178
BRP043.019.1 kathaṃ tatra mahīpālaḥ prāsāde bhuvanottame |
BRP043.019.2 sthāpayām āsa matimān kṛṣṇādīṃs tridaśārcitān || 19 ||
BRP043.020.1 etat sarvaṃ suraśreṣṭha vistareṇa yathātatham |
BRP043.020.2 vaktum arhasy aśeṣeṇa caritaṃ tasya dhīmataḥ || 20 ||
BRP043.021.1 na tṛptim adhigacchāmas tava vākyāmṛtena vai |
BRP043.021.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 21 ||

brahmovāca:

BRP043.022.1 sādhu sādhu dvijaśreṣṭhā yat pṛcchadhvaṃ purātanam |
BRP043.022.2 sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham || 22 ||
BRP043.023.1 vakṣyāmi tasya caritaṃ yathāvṛttaṃ kṛte yuge |
BRP043.023.2 śṛṇudhvaṃ muniśārdūlāḥ prayatāḥ saṃyatendriyāḥ || 23 ||
BRP043.024.1 avantī nāma nagarī mālave bhuvi viśrutā |
BRP043.024.2 babhūva tasya nṛpateḥ pṛthivī kakudopamā || 24 ||
BRP043.025.1 hṛṣṭapuṣṭajanākīrṇā dṛḍhaprākāratoraṇā |
BRP043.025.2 dṛḍhayantrārgaladvārā parikhābhir alaṅkṛtā || 25 ||
BRP043.026.1 nānāvaṇiksamākīrṇā nānābhāṇḍasuvikriyā |
BRP043.026.2 rathyāpaṇavatī ramyā |
BRP043.026.3 suvibhaktacatuṣpathā || 26 ||
BRP043.027.1 gṛhagopurasambādhā vīthībhiḥ samalaṅkṛtā |
BRP043.027.2 rājahaṃsanibhaiḥ śubhraiś citragrīvair manoharaiḥ || 27 ||
BRP043.028.1 anekaśatasāhasraiḥ prāsādaiḥ samalaṅkṛtā |
BRP043.028.2 yajñotsavapramuditā gītavāditranisvanā || 28 ||
BRP043.029.1 nānāvarṇapatākābhir dhvajaiś ca samalaṅkṛtā |
BRP043.029.2 hastyaśvarathasaṅkīrṇā padātigaṇasaṅkulā || 29 ||
BRP043.030.1 nānāyodhasamākīrṇā nānājanapadair yutā |
BRP043.030.2 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś caiva dvijātibhiḥ || 30 ||
BRP043.031.1 samṛddhā sā muniśreṣṭhā vidvadbhiḥ samalaṅkṛtā |
BRP043.031.2 na tatra malināḥ santi na mūrkhā nāpi nirdhanāḥ || 31 ||
BRP043.032.1 na rogiṇo na hīnāṅgā na dyūtavyasanānvitāḥ |
BRP043.032.2 sadā hṛṣṭāḥ sumanaso dṛśyante puruṣāḥ striyaḥ || 32 ||
BRP043.033.1 krīḍanti sma divā rātrau hṛṣṭās tatra pṛthak pṛthak |
BRP043.033.2 suveṣāḥ puruṣās tatra dṛśyante mṛṣṭakuṇḍalāḥ || 33 ||
BRP043.034.1 surūpāḥ suguṇāś caiva divyālaṅkārabhūṣitāḥ |
BRP043.034.2 kāmadevapratīkāśāḥ sarvalakṣaṇalakṣitāḥ || 34 ||
BRP043.035.1 sukeśāḥ sukapolāś ca sumukhāḥ śmaśrudhāriṇaḥ |
BRP043.035.2 jñātāraḥ sarvaśāstrāṇāṃ bhettāraḥ śatruvāhinīm || 35 ||
BRP043.036.1 dātāraḥ sarvaratnānāṃ bhoktāraḥ sarvasampadām |
BRP043.036.2 striyas tatra muniśreṣṭhā dṛśyante sumanoharāḥ || 36 ||
BRP043.037.1 haṃsavāraṇagāminyaḥ praphullāmbhojalocanāḥ |
BRP043.037.2 sumadhyamāḥ sujaghanāḥ pīnonnatapayodharāḥ || 37 ||