188
BRP045.037.1 dakṣiṇāṅge tathātmānaṃ sañcintya puruṣaṃ svayam |
BRP045.037.2 vāme caiva tu nārīṃ sa dvidhā bhūtam akalpayat || 37 ||
BRP045.038.1 tataḥ prabhṛti loke 'smin prajā maithunasambhavāḥ |
BRP045.038.2 adhamottamamadhyāś ca mama kṣetrāṇi yāni ca || 38 ||
BRP045.039.1 evaṃ sañcintya devo 'sau purā salilayonijaḥ |
BRP045.039.2 jagāma dhyānam āsthāya vāsudevātmikāṃ tanum || 39 ||
BRP045.040.1 dhyānamātreṇa devena svayam eva janārdanaḥ |
BRP045.040.2 tasmin kṣaṇe samutpannaḥ sahasrākṣaḥ sahasrapāt || 40 ||
BRP045.041.1 sahasraśīrṣā puruṣaḥ puṇḍarīkanibhekṣaṇaḥ |
BRP045.041.2 saliladhvāntameghābhaḥ śrīmāñ śrīvatsalakṣaṇaḥ || 41 ||
BRP045.042.1 apaśyat sahasā taṃ tu brahmā lokapitāmahaḥ |
BRP045.042.2 āsanair arghyapādyaiś ca akṣatair abhinandya ca || 42 ||
BRP045.043.1 tuṣṭāva paramaiḥ stotrair viriñciḥ susamāhitaḥ |
BRP045.043.2 tato 'ham uktavān devaṃ brahmāṇaṃ kamalodbhavam |
BRP045.043.3 kāraṇaṃ vada māṃ tāta mama dhyānasya sāmpratam || 43 ||

brahmovāca:

BRP045.044.1 jagaddhitāya deveśa martyalokaiś ca durlabham |
BRP045.044.2 svargadvārasya mārgāṇi yajñadānavratāni ca || 44 ||
BRP045.045.1 yogaḥ satyaṃ tapaḥ śraddhā tīrthāni vividhāni ca |
BRP045.045.2 vihāya sarvam eteṣāṃ sukhaṃ tatsādhanaṃ vada || 45 ||
BRP045.046.1 sthānaṃ jagatpate mahyām utkṛṣṭaṃ ca yad ucyate |
BRP045.046.2 sarveṣām uttamaṃ sthānaṃ brūhi me puruṣottama || 46 ||
BRP045.047.1 vidhātur vacanaṃ śrutvā tato 'haṃ proktavān priye |
BRP045.047.2 śṛṇu brahman pravakṣyāmi nirmalaṃ bhuvi durlabham || 47 ||
BRP045.048.1 uttamaṃ sarvakṣetrāṇāṃ dhanyaṃ saṃsāratāraṇam |
BRP045.048.2 gobrāhmaṇahitaṃ puṇyaṃ cāturvarṇyasukhodayam || 48 ||
BRP045.049.1 bhuktimuktipradaṃ nṝṇāṃ kṣetraṃ paramadurlabham |
BRP045.049.2 mahāpuṇyaṃ tu sarveṣāṃ siddhidaṃ vai pitāmahe || 49 ||
BRP045.050.1 tasmād āsīt samutpannaṃ tīrtharājaṃ sanātanam |
BRP045.050.2 vikhyātaṃ paramaṃ kṣetraṃ caturyuganiṣevitam || 50 ||
BRP045.051.1 sarveṣām eva devānām ṛṣīṇāṃ brahmacāriṇām |
BRP045.051.2 daityadānavasiddhānāṃ gandharvoragarakṣasām || 51 ||
BRP045.052.1 nāgavidyādharāṇāṃ ca sthāvarasya carasya ca |
BRP045.052.2 uttamaḥ puruṣo yasmāt tasmāt sa puruṣottamaḥ || 52 ||
BRP045.053.1 dakṣiṇasyodadhes tīre nyagrodho yatra tiṣṭhati |
BRP045.053.2 daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham || 53 ||
BRP045.054.1 yas tu kalpe samutpanne mahadulkānibarhaṇe |
BRP045.054.2 vināśaṃ naivam abhyeti svayaṃ tatraivam āsthitaḥ || 54 ||
BRP045.055.1 dṛṣṭamātre vaṭe tasmiṃś chāyām ākramya cāsakṛt |
BRP045.055.2 brahmahatyāt pramucyeta pāpeṣv anyeṣu kā kathā || 55 ||