267-b
दशमूलीकृतः क्वाथः सद्यः सूतिरुजापहः ।
पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यमानिका ॥ ४० ॥
जीवके द्वे हरिद्रे द्वे बिडसौवर्चलं तथा ।
एतैरेवौषधैः पिष्टैरारणालं विपाचितम् ॥ ४१ ॥
आमवातहरं वृष्यं कफघ्नं वह्निदीपनम् ।
काञ्जिकं वज्रकं नाम स्त्रीणामग्निविवर्धनम् ॥ ४२ ॥
मक्कन्दशूलशमनं परं क्षीराभिमर्दनम् ।
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम् ॥ ४३ ॥
१०जीरकं हपुषा धान्यं शताह्वा सुरदारु च ।
यमानी त्र्यष्टको हिङ्गुपत्रिका कासमर्दकम् ॥ ४४ ॥
पिप्पली पिप्पलीमूलमजमोदाथ बाप्पिका ।
चित्रकं च पलांशानि तथान्यच्च चतुःपलम् ॥ ४५ ॥
कशेरुकं नागरं च कुष्ठं दीप्यकमेव च ।
गुडस्य च शतं दद्याद् घृतप्रस्थं तथैव च ॥ ४६ ॥
क्षीरद्विप्रस्थसंयुक्तं शनैर्मृद्वग्निना पचेत् ।
पञ्चजीरक इत्येष सूतिकानां प्रशस्यते ॥ ४७ ॥
गर्भार्थिनीनां नारीणां बृंहणीये समारुते ।
विंशतिं व्यापदो योनेः कासं श्वासं ज्वरं क्षयम् ॥ ४८ ॥
हलीमकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रताम् ।
हन्ति पीनोन्नतकुचाः पद्मपत्रायतेक्षणाः ।
उपयोगात्स्त्रियो नित्यमलक्ष्मीमलवर्जिताः ॥ ४९ ॥