50-a
तद्रसं साधयेदग्नौ चतुर्भागावशेषितम् ।
ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना ॥ ६३ ॥
सिद्धं गुडं तु विज्ञाय चूर्णानीमानि दापयेत् ।
वृश्चिकालीं द्विकाकोल्यौ यवक्षारं समावपेत् ॥ ६४ ॥
एते पञ्चकला भागाः पृथक् पञ्चपलानि च ।
हरीतकीं त्रिकटुकं सर्जिकां चित्रकां वचाम् ॥ ६५ ॥
हिङ्ग्वम्लवेतसाभ्यां च द्वे पले तत्र दापयेत् ।
अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम् ॥ ६६ ॥
अजीर्णं जरयत्येष जीर्णे सन्दीपयत्यपि ।
भुक्तं भुक्तं च जीर्येत पाण्डुत्वमपकर्षति ॥ ६७ ॥
प्लीहार्शःश्वयथुं चैव श्लेष्मकासमरोचकम् ।
मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि स्थिते ॥ ६८ ॥
कुष्ठानि च प्रमेहांश्च गुल्मं चाशु नियच्छति ।
ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत् ॥ ६९ ॥
१५नासारोगे विधातव्याया चित्रकहरीतकी ।
विना धात्रीरसं सोऽस्मिन्प्रोक्तश्चित्रगुडोऽग्निदः ।
वचा लवणतोयेन वान्तिरामे प्रशस्यते ॥ ७० ॥
अन्नं विदग्धं हि नरस्य शीघ्रं
शीताम्बुना वै परिपाकमेति ।