50-b
तद्ध्यस्य शैत्येन निहन्ति पित्त-
माक्लेदिभावाच्च नयत्यधस्तात् ॥ ७१ ॥
विदह्यते यस्य तु भुक्तमात्रं
दह्येत हृत्कोष्ठगलं च यस्य ।
द्राक्षासितामाक्षिकसंप्रयुक्तां
लीढ्वाभयां वै स सुखं लभेत ॥ ७२ ॥
हरीतकी धान्यतुषोदसिद्धा ।
सपिप्पली सैन्धवहिङ्गुयुक्ता ।
सोङ्गारधूमं भृशमप्यजीर्णं
विजित्य सद्यो जनयेत्क्षुधां च ॥ ७३ ॥
विष्टब्धे स्वेदनं पथ्यं पेयं च लवणोदकम् ।
रसशेषे दिवास्वप्नो लङ्घनं वातवर्जनम् ॥ ७४ ॥
व्यायामप्रमदाध्ववाहनरत-
क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगता
हिक्कामरुत्पीडितान् ।
क्षीणान्क्षीणकफान् शिशून्मदहता-
न्वृद्धान्रसाजीर्णिनो
रात्रौ जागरितांस्तथानिरशना-
न्कामं दिवा स्वापयेत् ॥ ७५ ॥