48-a
रसोऽर्धभागिकस्तुल्याद्विडङ्गमरिचाभ्रकाः ।
भक्तोदकेन संमर्द्य कुर्याद्गुञ्जासमां गुटीम् ॥ २७ ॥
भक्तोदकानुपानैका सेव्या वह्निप्रदीपनी ।
वार्यन्नभोजनं चात्र प्रयोगे सात्म्यमिष्यते ॥ २८ ॥
द्वौ क्षारौ चित्रकं पाठा करञ्जलवणानि च ।
सूक्ष्मैलापत्रकं भार्गी क्रिमिघ्नं हिङ्गुपौष्करम् ॥ २९ ॥
शठी दार्वी त्रिवृन्मुस्तं वचा सेन्द्रयवा तथा ।
धात्रीजीरकवृक्षाम्लं श्रेयसी चोपकुञ्चिका ॥ ३० ॥
अम्लवेतसमम्लिका यमानी सुरदारु च ।
अभयातिविषाश्यामाहवुषारग्वधं समम् ॥ ३१ ॥
तिलमुष्करशिग्रूणां कोकिलाक्षपलाशयोः ।
क्षाराणि लोहकिट्टं च तप्तं गोमूत्रसेचितम् ॥ ३२ ॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ।
मातुलुङ्गरसेनैव भावयेच्च दिनत्रयम् ॥ ३३ ॥
दिनत्रयं च शुक्तेन चार्द्रकस्वरसेन च ।
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ॥ ३४ ॥
उपयुक्तविधानेन नाशयत्यचिराद्गदान् ।
अजीर्णकमथो गुल्मान्प्लीहानं गुदजानि च ॥ ३५ ॥
उदराण्यन्त्रवृद्धिं चाप्यष्ठीलां वातशोणितम् ।
प्रणुदत्युल्बणान्रोगान्नष्टं वह्निं च दीपयेत् ॥ ३६ ॥
समस्तव्यञ्जनोपेतं भक्तं दत्वा सुभाजने ।
दापयेदस्य चूर्णस्य विडालपदमात्रकम् ॥ ३७ ॥