48-b
गोदोहमात्रात्तत्सर्वं द्रवीभवति सोष्मकम् ।
१०पिप्पली पिप्पलीमूलं धन्याकं कृष्णजीरकम् ॥ ३८ ॥
सैन्धवं च बिडं चैव पत्रं तालीसकेशरम् ।
एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च ॥ ३९ ॥
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम् ।
त्वगेले चार्धभागे च सामुद्रात्कुडवद्वयम् ॥ ४० ॥
दाडिमात्कुडवं चैव द्वे पले चाम्लवेतसात् ।
एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् ॥ ४१ ॥
लवणं भास्करं नाम भास्करेण विनिर्मितम् ।
जगतस्तु हितार्थाय वातश्लेष्मामयापहम् ॥ ४२ ॥
वातगुल्मं निहन्त्येतद्वातशूलानि यानि च ।
तक्रमस्तु सुरासीधुशुक्तकाञ्जिकयोजितम् ॥ ४३ ॥
जाङ्गलानां तु मांसेन रसेषु विविधेषु च ।
मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः ॥ ४४ ॥
अर्शांसि ग्रहणीदोषकुष्ठामयभगन्दरान् ।
हृद्रोगमामदोषांश्च विविधानुदरस्थितान् ॥ ४५ ॥
प्लीहानमश्मरीं चैव श्वासकासोदरक्रिमीन् ।
विशेषतः शर्करादीन्रोगान्नानाविधांस्तथा ॥ ४६ ॥
पाण्डुरोगांश्च विविधान्नाशयत्यशनिर्यथा ।