ṣaṣṭho+adhyāyaḥ/
Ca.6.6.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ//
Ca.6.6.2 iti ha smāha bhagavānātreyaḥ//
Ca.6.6.3 nirmohamānānuśayo nirāśaḥ
                            punarvasurjñānatapoviśālaḥ/ 
                        kāle+agniveśāya sahetuliṅgānuvāca mehāñśamanaṃ ca teṣām// 
                    Ca.6.6.4 āsyāsukhaṃ svapnasukhaṃ dadhīni
                            grāmyaudakānūparasāḥ payāṃsi/ 
                        navānnapānaṃ guḍavaikṛtaṃ ca pramehahetuḥ kaphakṛcca sarvam// 
                    Ca.6.6.5 medaśca māṃsaṃ ca śarīrajaṃ ca
                            kledaṃ kapho bastigataṃ pradūṣya/ 
                        karoti mehān samudīrṇamuṣṇaistāneva pittaṃ paridūṣya cāpi// 
                    Ca.6.6.6 kṣīṇeṣu doṣeṣvavakṛṣya bastau
                            dhātūn pramehānanilaḥ karoti/ 
                        doṣo hi bastiṃ samupetya mūtraṃ saṃdūṣya mehāñjanayedyathāsvam// 
                    Ca.6.6.7 sādhyāḥ kaphotthā daśa,
                            pittajāḥ ṣaṭ yāpyā, na sādhyaḥ pavanāccatuṣkaḥ/ 
                        samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramaṃ te// 
                    Ca.6.6.8 kaphaḥ sapittaḥ pavanaśca doṣā
                            medo+asraśukrāmbuvasālasīkāḥ/ 
                        majjā rasaujaḥ piśitaṃ ca &dūṣyāḥ pramehiṇāṃ, viṃśatireva mehāḥ// 
                        &`dūjyaṃ' iti pā-.
                        Ca.6.6.9 jalopamaṃ cekṣurasopamaṃ vā
                            ghanaṃ ghanaṃ copari viprasannam/ 
                        śuklaṃ saśukraṃ śiśiraṃ śanairvā lāleva vā vālukayā yutaṃ vā// 
                    Ca.6.6.10 vidyāt pramehān kaphajān
                            daśaitān kṣāropamaṃ kālamathāpi nīlam/ 
                        hāridramāñjiṣṭhamathāpi raktametān pramehān ṣaḍuśanti pittāt// 
                    Ca.6.6.11 majjaujasā vā vasayā+anvitaṃ
                            vā lasīkayā vā satataṃ vibaddham/ 
                        caturvidhaṃ &mūtrayatīha vātāccheṣeṣu dhātuṣvapakarṣiteṣu// 
                        &`mūtrayate+nilena' iti pā-.
                        Ca.6.6.12 varṇaṃ rasaṃ sparśamathāpi
                            gandhaṃ yathāsvadoṣaṃ bhajate pramehaḥ/ 
                        śyāvāruṇo vātakṛtaḥ saśūlo majjādisādguṇyamupaityasādhyaḥ// 
                    Ca.6.6.13 svedo+aṅgagandhaḥ
                            śithilāṅgatā ca śayyāsanasvapnasukhe ratiśca/ 
                        hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ// 
                    Ca.6.6.14 śītapriyatvaṃ galatāluśoṣo
                            mādhuryamāsye karapādadāhaḥ/ 
                        bhaviṣyato mehagadasya rūpaṃ mūtre+abhidhāvanti pipīlikāśca// 
                    Ca.6.6.15 sthūlaḥ pramehī
                            balavānihaikaḥ kṛśastathaikaḥ paridurbalaśca/ 
                        saṃbṛṃhaṇaṃ tatra kṛśasya kāryaṃ saṃśodhanaṃ doṣabalādhikasya// 
                    Ca.6.6.16 snigdhasya yogā vividhāḥ
                            prayojyāḥ kalpopadiṣṭā &malaśodhanāya/ 
                        ūrdhvaṃ tathā+adhaśca male+apanīte meheṣu saṃtarpaṇameva kāryam// 
                        &`malśodhanā ye' iti pā-.
                        Ca.6.6.17 gulmaḥ kṣayo mehanabastiśūlaṃ
                            mūtragrahaścāpyapatarpaṇena/ 
                        pramehiṇaḥ syuḥ, &&paritarpaṇāni kāryāṇi &&tasya
                            prasamīkṣya vahnim// 
                        &`paribṛṃhaṇāni' iti pā-. &&`tasmāt' iti pā-. 
                        Ca.6.6.18 saṃśodhanaṃ nārhati yaḥ
                            pramehī tasya kriyā saṃśamanī prayojyā/ 
                        manthāḥ kaṣāyā yavacūrṇalehāḥ pramehaśāntyai laghavaśca bhakṣyāḥ// 
                    Ca.6.6.19 ye viṣkirā ye pratudā
                            vihaṅgāsteṣāṃ rasairjāṅgalajairmanojñaiḥ/ 
                        yavaudanaṃ rūkṣamathāpi &vāṭyamadyāt sasaktūnapi cāpyapūpān// 
                        &`vāṭyaṃ madyān' iti pā-.
                        Ca.6.6.20 mudgādiyūṣairatha tiktaśākaiḥ
                            purāṇaśālyodanamādadīta/ 
                        dantīṅgudītailayutaṃ pramehī tathā+atasīsarṣapatailayuktam// 
                    Ca.6.6.21 saṣaṣṭikaṃ
                            syāttṛṇadhānyamannaṃ yavapradhānastu bhavet pramehī/ 
                        yavasya bhakṣyān vividhāṃstathā+adyāt kaphapramehī madhusaṃprayuktān//
                        
                    Ca.6.6.22 niśisthitānāṃ triphalākaṣāye
                            syustarpaṇāḥ kṣaudrayutā yavānām/ 
                        tān sīdhuyuktān prapibet pramehī prāyogikānmehavadhārthameva// 
                    Ca.6.6.23 ye śleṣmamehe vihitāḥ
                            kaṣāyāstairbhāvitānāṃ ca pṛthagyavānām/ 
                        saktūnapūpān saguḍān sadhānān bhakṣyāṃstathā+anyān vividhāṃśca khādet//
                        
                    Ca.6.6.24 kharāśvagohaṃsapṛṣadbhṛtānāṃ
                            tathā yavānāṃ vividhāśca bhakṣyāḥ/ 
                        deyāstathā veṇuyavā yavānāṃ kalpena godhūmamayāśca bhakṣyāḥ// 
                    Ca.6.6.25 saṃśodhanollekhanalaṅghanāni
                            kāle prayuktāni kaphapramehān/ 
                        jayanti pittaprabhavān virekaḥ saṃtarpaṇaḥ saṃśamano vidhiśca// 
                    Ca.6.6.26 dārvīṃ surāhvāṃ triphalāṃ
                            samustāṃ kaṣāyamutkvāthya pibet pramehī/ 
                        kṣaudreṇa yuktāmathavā haridrāṃ pibedrasenāmalakīphalānām// 
                    Ca.6.6.27 harītakīkaṭphalamustalodhraṃ
                            pāṭhāviḍaṅgārjunadhanvanāśca/ 
                        ubhe haridre tagaraṃ viḍaṅgaṃ kadambaśālārjunadīpyakāśca// 
                    Ca.6.6.28 dārvī viḍaṅgaṃ khadiro
                            dhavaśca surāhvakuṣṭhāgurucandanāni/ 
                        dārvyagnimanthau triphalā sapāṭhā pāṭhā ca mūrvā ca tathā śvadaṃṣṭrā//
                        
                    Ca.6.6.29
                            yavānyuśīrāṇyabhayāguḍūcīcavyābhayācitrakasaptaparṇāḥ/ 
                        pādaiḥ kaṣāyāḥ kaphamehināṃ te daśopadiṣṭā madhusaṃprayuktāḥ// 
                    Ca.6.6.30
                            uśīralodhrāñjanacandanānāmuśīramustāmalakābhayānām/ 
                        paṭolanimbāmalakāmṛtānāṃ mustābhayāpadmakavṛkṣakāṇām// 
                    Ca.6.6.31 lodhrāmbukālīyakadhātakīnāṃ
                            nimbārjunāmrātaniśotpalānām/ 
                        śirīṣasarjārjunakeśarāṇāṃ priyaṅgupadmotpalakiṃśukānām// 
                    Ca.6.6.32
                            &aśvatthapāṭhāsanavetasānāṃ kaṭaṅkaṭeryutpalamustakānām/ 
                        paitteṣu meheṣu daśa pradiṣṭāḥ pādaiḥ kaṣāyā madhusaṃprayuktāḥ// 
                        &`aśvatthayāsāsanavetasānāṃ' iti pā-.
                        Ca.6.6.33 sarveṣu meheṣu matau tu
                            pūrvau kaṣāyayogau vihitāstu sarve/ 
                        manthasya pāne yavabhāvanāyāṃ syurbhojane pānavidhau pṛthak ca// 
                    Ca.6.6.34 siddhāni tailāni ghṛtāni
                            caiva &deyāni meheṣvanilātmakeṣu/ 
                        medaḥ kaphaścaiva kaṣāyayogaiḥ snehaiśca vāyuḥ śamameti teṣām// 
                        &`yojyāni' iti pā-.
                        Ca.6.6.35 kampillasaptacchadaśālajāni
                            baibhītarauhitakakauṭajāni/ 
                        kapitthapuṣpāṇi ca cūrṇitāni kṣaudreṇa lihyāt kaphapittamehī// 
                    Ca.6.6.36 pibedrasenāmalakasya cāpi
                            kalkīkṛtānyakṣasamāni kāle/ 
                        jīrṇe ca bhuñjīta purāṇamannaṃ mehī rasairjāṅgalajairmanojñaiḥ// 
                    Ca.6.6.37 dṛṣṭvā+anubandhaṃ pavanāt
                            kaphasya pittasya vā snehavidhirvikalpyaḥ/ 
                        tailaṃ kaphe syāt svakaṣāyasiddhaṃ pitte ghṛtaṃ pittaharaiḥ kaṣāyaiḥ//
                        
                    Ca.6.6.38
                            trikaṇṭakāśmantakasomavalkairbhallātakaiḥ sātiviṣaiḥ salodhraiḥ/ 
                        &vacāpaṭolārjunanimbamustairharidrayā padmakadīpyakaiśca// 
                        &`pāṭhāpaṭolārjunanimbamustaiḥ' iti pā-.
                        Ca.6.6.39 mañjiṣṭhayā cāgurucandanaiśca
                            sarvaiḥ samastaiḥ kaphavātajeṣu/ 
                        meheṣu tailaṃ vipaced, ghṛtaṃ tu paitteṣu, miśraṃ triṣu lakṣaṇeṣu// 
                    Ca.6.6.40 phalatrikaṃ dāruniśāṃ viśālāṃ
                            mustāṃ ca niḥkvāthya niśāṃ sakalkām/ 
                        pibet kaṣāyaṃ madhusaṃprayuktaṃ sarvaprameheṣu samuddhateṣu// 
                    Ca.6.6.41 lodhraṃ śaṭīṃ
                            puṣkaramūlamelāṃ mūrvāṃ viḍaṅgaṃ triphalāṃ yamānīm (yavānīm?)/ 
                        cavyaṃ priyaṅguṃ kramukaṃ viśālāṃ kirātatiktaṃ kaṭurohiṇīṃ ca// 
                    Ca.6.6.42 bhārṅgīṃ nataṃ
                            citrakapippalīnāṃ mūlaṃ sakuṣṭhātiviṣaṃ sapāṭham/ 
                        kaliṅgakān keśaramindrasāhvāṃ nakhaṃ sapatraṃ maricaṃ plavaṃ ca// 
                    Ca.6.6.43 droṇe+ambhasaḥ karṣasamāni
                            paktvā pūte caturbhāgajalāvaśeṣe/ 
                        rase+ardhabhāgaṃ madhunaḥ pradāya pakṣaṃ nidheyo ghṛtabhājanasthaḥ// 
                    Ca.6.6.44 &madhvāsavo+ayaṃ
                            kaphapittamehān kṣipraṃ nihanyāddvipalaprayogāt/ 
                        pāṇḍvāmayārśāṃsyaruciṃ grahaṇyā doṣaṃ kilāsaṃ vividhaṃ ca kuṣṭham// 
                        &`lodhrāsavo+ayaṃ' iti pā-. iti madhvāsavaḥ/ 
                        Ca.6.6.45 kvāthaḥ sa evāṣṭapalaṃ ca
                            dantyā bhallātakānāṃ ca catuṣpalaṃ syāt/ 
                        sitopalā tvaṣṭapalā viśeṣaḥ kṣaudraṃ ca tāvat pṛthagāsavau tau// 
                    Ca.6.6.46 sārodakaṃ vā+atha kuśodakaṃ
                            vā madhūdakaṃ vā triphalārasaṃ vā/ 
                        sīdhuṃ pibedvā nigadaṃ pramehī mādhvīkamagryaṃ cirasaṃsthitaṃ vā// 
                    Ca.6.6.47 māṃsāni śūlyāni mṛgadvijānāṃ
                            khādedyavānāṃ vividhāṃśca bhakṣyān/ 
                        saṃśodhanāriṣṭakaṣāyalehaiḥ saṃtarpaṇotthāñ śamayet pramehān// 
                    Ca.6.6.48 bhṛṣṭān yavān bhakṣayataḥ
                            prayogācchuṣkāṃśca saktūnna bhavanti mehāḥ/ 
                        śvitraṃ ca kṛcchraṃ kaphajaṃ ca kuṣṭhaṃ tathaiva mudgāmalakaprayogān//
                        
                    Ca.6.6.49 saṃtarpaṇottheṣu gadeṣu yogā
                            medasvināṃ ye ca mayopadiṣṭāḥ/ 
                        virūkṣaṇārthaṃ kaphapittajeṣu siddhāḥ prameheṣvapi te prayojyāḥ// 
                    Ca.6.6.50 vyāyāmayogairvividhaiḥ
                            pragāḍhairudvartanaiḥ snānajalāvasekaiḥ/ 
                        sevyatvagelāgurucandanādyair-&vilepanaiścāśu na santi mehāḥ// 
                        &`vilepanaiśca praśamanti' iti pā-.
                        Ca.6.6.51 kledaśca medaśca kaphaśca
                            vṛddhaḥ pramehahetuḥ prasamīkṣya tasmāt/ 
                        vaidyena pūrvaṃ kaphapittajeṣu meheṣu kāryāṇyapatarpaṇāni// 
                    Ca.6.6.52 yā vātamehān prati pūrvamuktā
                            vātolbaṇānāṃ vihitā kriyā sā/ 
                        vāyurhi meheṣvatikarśitānāṃ kupyatyasādhyān prati nāsti cintā// 
                    Ca.6.6.53 yairhetubhirye prabhavanti
                            mehāsteṣu prameheṣu na te niṣevyāḥ/ 
                        hetorasevā vihitā yathaiva jātasya rogasya bhaveccikitsā// 
                    Ca.6.6.54 hāridravarṇaṃ rudhiraṃ ca
                            mūtraṃ vinā pramehasya hi pūrvarūpaiḥ/ 
                        yo mūtrayettaṃ na vadet pramehaṃ raktasya pittasya hi sa prakopaḥ// 
                    Ca.6.6.55 dṛṣṭvā pramehaṃ madhuraṃ
                            sapicchaṃ madhūpamaṃ syāddvividho vicāraḥ/ 
                        kṣīṇeṣu doṣesvanilātmakaḥ syāt saṃtarpaṇādvā kaphasaṃbhavaḥ syāt// 
                    Ca.6.6.56 sapūrvarūpāḥ kaphapittamehāḥ
                            krameṇa ye vātakṛtāśca mehāḥ/ 
                        sādhyā na te, pittakṛtāstu yāpyāḥ, sādhyāstu medo yadi na praduṣṭam//
                        
                    Ca.6.6.57 jātaḥ pramehī madhumehino vā
                            na sādhya uktaḥ sa hi bījadoṣāt/ 
                        ye cāpi kecit kulajā vikārā bhavanti tāṃśca pravadantyasādhyān// 
                    Ca.6.6.58 pramehiṇāṃ yāḥ piḍakā mayoktā
                            rogādhikāre pṛthageva sapta/ 
                        tāḥ śalyavidbhiḥ kuśalaiścikitsyāḥ śastreṇa saṃśodhanaropaṇaiśca// 
                    Ca.6.6.59 tatra ślokāḥ---
heturdoṣo dūṣyaṃ mehānāṃ sādhyatānurūpaśca/ 
                        mehī &dvividhastrividhaṃ bhiṣagjitamatikṣapaṇadoṣaḥ// 
                        &`dvividhaṃ' yogīndranāthasenasaṃmataḥ pāṭhaḥ 
                        Ca.6.6.60 ādyā yavānnavikṛtirmanthā
                            mehāpahāḥ kaṣāyāśca/ 
                        tailaghṛtalehayogā bhakṣyāḥ pravarāsavāḥ siddhāḥ// 
                    Ca.6.6.61 vyāyāmavidhirvividhaḥ
                            snānānyudvartanāni gandhāśca/ 
                        mehānāṃ praśamārthaṃ cikitsite diṣṭametāvat// 
                    ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne
                        pramehacikitsitaṃ nāma ṣaṣṭho+adhyāyaḥ//6//