vājīkaraṇādhyāye caturthaḥ pādaḥ/

Ca.6.2.4.1 athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ//

Ca.6.2.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.2.4.3 pumān yathā jātabalo yāvadicchaṃ striyo vrajet/
yathā cāpatyavān sadyo bhavettadupadekṣyate//
Ca.6.2.4.4 na hi jātabalāḥ sarve narāścāpatyabhāginaḥ/
bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ//
Ca.6.2.4.5 santi &cālpāśrayāḥ strīṣu balavanto bahuprajāḥ/
prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ//
&`cālpabalāḥ' iti pā-.
Ca.6.2.4.6 narāścaṭakavat kecid vrajanti bahuśaḥ striyam/
gajavacca prasiñcanti kecinna bahugāminaḥ//
Ca.6.2.4.7 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ/
kecit &prayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ//
&`prayatnairbāhyante' iti pā-.
Ca.6.2.4.8 tasmāt prayogān vakṣyāmo durbalānāṃ balapradān/
sukhopabhogān balināṃ bhūyaśca balavardhanān//
Ca.6.2.4.9 pūrvaṃ śuddhaśarīrāṇāṃ &nirūhaiḥ sānuvāsanaiḥ/
balāpekṣī prayuñjīta śukrāpatyavivardhanān//
&`nirūhān sānuvāsanān' iti pā-.
Ca.6.2.4.10 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ/
bastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām//
Ca.6.2.4.11 piṣṭvā varāhamāṃsāni dattvā maricasaindhave/
kolavadgulikāḥ kṛtvā tapte sarpiṣi &vartayet//
&`bharjayet' iti pā-.
Ca.6.2.4.12 &vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase/
ghṛtāḍhye gandhapiśune dadhidāḍimasārike//
&`bharjanastambhitāḥ' iti pā-.
Ca.6.2.4.13 yathā na bhindyādguli(ṭi)kāstathā taṃ sādhayedrasam/
taṃ piban bhakṣayaṃstāśca labhate śukramakṣayam//
Ca.6.2.4.14 māṃsānāmevamanyeṣāṃ medyānāṃ kārayedbhiṣak/
guṭikāḥ sarasāstāsāṃ prayogaḥ śukravardhanaḥ//
(iti vṛṣyā māṃsaguṭikāḥ/)
Ca.6.2.4.15 māṣānaṅkuritāñchuddhān vituṣān sājaḍāphalān/
ghṛtāḍhye māhiṣarase dadhidāḍimasārike//
Ca.6.2.4.16 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ/
bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam//
(iti vṛṣyo māhiṣarasaḥ/)
Ca.6.2.4.17 ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ/
tapte sarpiṣi yaḥ khādet sa gacchet strīṣu na kṣayam//
Ca.6.2.4.18 ghṛtabhṛṣṭān rase cchāge rohitān phalasārike/
anupītarasān snigdhānapatyārthī prayojayet//
(iti vṛṣyavṛtabhṛṣṭamatsyamāṃsāni/)
Ca.6.2.4.19 &kuṭṭakaṃ matsyamāṃsānāṃ hiṅgusaindhavadhānyakaiḥ/
yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet//
&`kuṭṭitaṃ' iti pā-.
Ca.6.2.4.20 māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet/
rase cānugate māṃsaṃ pothayettatra cāvapet//
Ca.6.2.4.21 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam/
māṣapūpalikānāṃ tadgarbhārthamupakalpayet//
Ca.6.2.4.22 etau pūpalikāyogau bṛṃhaṇau balavardhanau/
harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau//
(iti vṛṣyau pūpalikāyogau/)
Ca.6.2.4.23 māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam/
śarkarāyā vidāryāśca cūrṇamikṣurakasya ca//
Ca.6.2.4.24 saṃyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet/
payo+anupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām//
(iti vṛṣyā māṣādipūpalikāḥ/)
Ca.6.2.4.25 śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ/
prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca//
Ca.6.2.4.26 ardhāḍhakaṃ tugākṣīryāḥ kṣaudrasyābhinavasya ca/
tatsarvaṃ mūrcchitaṃ tiṣṭhenmārtike ghṛtabhājane//
Ca.6.2.4.27 mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet/
eṣa vṛṣyaḥ paraṃ yogo balyo bṛṃhaṇa eva ca//
Ca.6.2.4.28 śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ/
śvadaṃṣṭrāyāśca &niṣkvāthāñjaleṣu ca pṛthak pṛthak//
&`niṣkvāthanalvaṇeṣu pṛthak pṛthak' iti pā-.
Ca.6.2.4.29 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ/
śarkarāmadhuyuktaṃ tadapatyārthī prayojayet//
(ityapatyakaraṃ ghṛtam/)
Ca.6.2.4.30 ghṛtapātraṃ śataguṇe vidārīsvarase pacet/
siddhaṃ punaḥ śataguṇe gavye payasi sādhayet//
Ca.6.2.4.31 śarkarāyāstugākṣīryāḥ kṣaudrasyekṣurakasya ca/
pippalyāḥ sājaḍāyāśca bhāgaiḥ pādāṃśikairyutam//
Ca.6.2.4.32 guli(ṭi)kāḥ kārayedvaidyo yathā sthūlamudumbaram/
tāsāṃ prayogāt puruṣaḥ kuliṅga iva hṛṣyati//
(iti vṛṣyaguṭikāḥ/)
Ca.6.2.4.33 sitopalāpalaśataṃ tadardhaṃ navasarpiṣaḥ/
kṣaudrapādena saṃyuktaṃ sādhayejjalapādikam//
Ca.6.2.4.34 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale/
śucau ślakṣṇe samutkīrya mardanenopapādayet//
Ca.6.2.4.35 śuddhā utkārikāḥ kāryāścandramaṇḍalasannibhāḥ/
tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ//
(iti vṛṣyotkārikā/)
Ca.6.2.4.36 yat kiñcinmadhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru/
harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate//
Ca.6.2.4.37 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet/
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ//
Ca.6.2.4.38 gatvā snātvā payaḥ pītvā rasaṃ vā+anu śayīta nā/
tathā+asyāpyāyate bhūyaḥ śukraṃ ca balameva ca//
Ca.6.2.4.39 yathā mukulapuṣpasya su(sva)gandho nopalabhyate/
labhyate tadvikāśāttu tathā śukraṃ hi dehinām//
Ca.6.2.4.40 narte vai ṣoḍaśādvarṣāt saptatyāḥ parato na ca/
āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati//
Ca.6.2.4.41 atibālo hyasaṃpūrṇasarvadhātuḥ striyaṃ vrajan/
upaśuṣyeta sahasā taḍāgamiva kājalam//
Ca.6.2.4.42 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantudagdhaṃ vijarjaram/
spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan//
Ca.6.2.4.43 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt/
kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt//
Ca.6.2.4.44 kṣayādbhayādaviśrambhācchokāt strīdoṣadarśanāt/
nārīṇāmarasajñatvādavicārādasevanāt//
Ca.6.2.4.45 tṛptasyāpi striyo gantuṃ na śaktirupajāyate/
dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā//
Ca.6.2.4.46 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā/
sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā//
Ca.6.2.4.47 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt/
śukraṃ pracyavate sthānājjalamārdrāt paṭādiva//
Ca.6.2.4.48 harṣāttarṣāt saratvācca paicchilyādgauravādapi/
aṇupravaṇabhāvācca drutatvānmārutasya ca//
Ca.6.2.4.49 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate/
carato viśvarūpasya rūpadravyaṃ yaducyate//
Ca.6.2.4.50 bahalaṃ madhuraṃ snigdhamavisraṃ guru picchilam/
śuklaṃ bahu ca yacchukraṃ phalavattadasaṃśayam//
Ca.6.2.4.51 yena nārīṣu sāmarthyaṃ &vājīvallabhate naraḥ/
vrajeccābhyadhikaṃ yena vājīkaraṇameva tat//
&`vājīva labhate' iti pā-.

Ca.6.2.4.52 tatra ślokau---

heturyogopadeśasya yogā dvādaśa cottamāḥ/
yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunādanu//
Ca.6.2.4.53 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ/
niruktaṃ ceha nirdiṣṭaṃ pumāñjātabalādike//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ//4//
samāptaścāyaṃ dvitīyo vājīkaraṇādhyāyaḥ//2//